Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 12:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 शास्तिश्च वर्त्तमानसमये केनापि नानन्दजनिका किन्तु शोकजनिकैव मन्यते तथापि ये तया विनीयन्ते तेभ्यः सा पश्चात् शान्तियुक्तं धर्म्मफलं ददाति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 শাস্তিশ্চ ৱৰ্ত্তমানসমযে কেনাপি নানন্দজনিকা কিন্তু শোকজনিকৈৱ মন্যতে তথাপি যে তযা ৱিনীযন্তে তেভ্যঃ সা পশ্চাৎ শান্তিযুক্তং ধৰ্ম্মফলং দদাতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 শাস্তিশ্চ ৱর্ত্তমানসমযে কেনাপি নানন্দজনিকা কিন্তু শোকজনিকৈৱ মন্যতে তথাপি যে তযা ৱিনীযন্তে তেভ্যঃ সা পশ্চাৎ শান্তিযুক্তং ধর্ম্মফলং দদাতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ၑာသ္တိၑ္စ ဝရ္တ္တမာနသမယေ ကေနာပိ နာနန္ဒဇနိကာ ကိန္တု ၑောကဇနိကဲဝ မနျတေ တထာပိ ယေ တယာ ဝိနီယန္တေ တေဘျး သာ ပၑ္စာတ် ၑာန္တိယုက္တံ ဓရ္မ္မဖလံ ဒဒါတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 zAstizca varttamAnasamayE kEnApi nAnandajanikA kintu zOkajanikaiva manyatE tathApi yE tayA vinIyantE tEbhyaH sA pazcAt zAntiyuktaM dharmmaphalaM dadAti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 શાસ્તિશ્ચ વર્ત્તમાનસમયે કેનાપિ નાનન્દજનિકા કિન્તુ શોકજનિકૈવ મન્યતે તથાપિ યે તયા વિનીયન્તે તેભ્યઃ સા પશ્ચાત્ શાન્તિયુક્તં ધર્મ્મફલં દદાતિ|

Ver Capítulo Copiar




इब्रानियों 12:11
20 Referencias Cruzadas  

भक्ष्यं पेयञ्चेश्वरराज्यस्य सारो नहि, किन्तु पुण्यं शान्तिश्च पवित्रेणात्मना जात आनन्दश्च।


क्षणमात्रस्थायि यदेतत् लघिष्ठं दुःखं तद् अतिबाहुल्येनास्माकम् अनन्तकालस्थायि गरिष्ठसुखं साधयति,


शेषं पुण्यमुकुटं मदर्थं रक्षितं विद्यते तच्च तस्मिन् महादिने यथार्थविचारकेण प्रभुना मह्यं दायिष्यते केवलं मह्यम् इति नहि किन्तु यावन्तो लोकास्तस्यागमनम् आकाङ्क्षन्ते तेभ्यः सर्व्वेभ्यो ऽपि दायिष्यते।


ते त्वल्पदिनानि यावत् स्वमनोऽमतानुसारेण शास्तिं कृतवन्तः किन्त्वेषोऽस्माकं हिताय तस्य पवित्रताया अंशित्वाय चास्मान् शास्ति।


किन्तु सदसद्विचारे येषां चेतांसि व्यवहारेण शिक्षितानि तादृशानां सिद्धलोकानां कठोरद्रव्येषु प्रयोजनमस्ति।


तस्माद् यूयं यद्यप्यानन्देन प्रफुल्ला भवथ तथापि साम्प्रतं प्रयोजनहेतोः कियत्कालपर्य्यन्तं नानाविधपरीक्षाभिः क्लिश्यध्वे।


तेषां लोचनानि परदाराकाङ्क्षीणि पापे चाश्रान्तानि ते चञ्चलानि मनांसि मोहयन्ति लोभे तत्परमनसः सन्ति च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos