Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 12:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 ते त्वल्पदिनानि यावत् स्वमनोऽमतानुसारेण शास्तिं कृतवन्तः किन्त्वेषोऽस्माकं हिताय तस्य पवित्रताया अंशित्वाय चास्मान् शास्ति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তে ৎৱল্পদিনানি যাৱৎ স্ৱমনোঽমতানুসাৰেণ শাস্তিং কৃতৱন্তঃ কিন্ত্ৱেষোঽস্মাকং হিতায তস্য পৱিত্ৰতাযা অংশিৎৱায চাস্মান্ শাস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তে ৎৱল্পদিনানি যাৱৎ স্ৱমনোঽমতানুসারেণ শাস্তিং কৃতৱন্তঃ কিন্ত্ৱেষোঽস্মাকং হিতায তস্য পৱিত্রতাযা অংশিৎৱায চাস্মান্ শাস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တေ တွလ္ပဒိနာနိ ယာဝတ် သွမနော'မတာနုသာရေဏ ၑာသ္တိံ ကၖတဝန္တး ကိန္တွေၐော'သ္မာကံ ဟိတာယ တသျ ပဝိတြတာယာ အံၑိတွာယ စာသ္မာန် ၑာသ္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tE tvalpadinAni yAvat svamanO'matAnusArENa zAstiM kRtavantaH kintvESO'smAkaM hitAya tasya pavitratAyA aMzitvAya cAsmAn zAsti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તે ત્વલ્પદિનાનિ યાવત્ સ્વમનોઽમતાનુસારેણ શાસ્તિં કૃતવન્તઃ કિન્ત્વેષોઽસ્માકં હિતાય તસ્ય પવિત્રતાયા અંશિત્વાય ચાસ્માન્ શાસ્તિ|

Ver Capítulo Copiar




इब्रानियों 12:10
17 Referencias Cruzadas  

धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च।


यतः स स्वसम्मुखे पवित्रान् निष्कलङ्कान् अनिन्दनीयांश्च युष्मान् स्थापयितुम् इच्छति।


यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।


अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।


यूयमपि जीवत्प्रस्तरा इव निचीयमाना आत्मिकमन्दिरं ख्रीष्टेन यीशुना चेश्वरतोषकाणाम् आत्मिकबलीनां दानार्थं पवित्रो याजकवर्गो भवथ।


किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।


तत्सर्व्वेण चास्मभ्यं तादृशा बहुमूल्या महाप्रतिज्ञा दत्ता याभि र्यूयं संसारव्याप्तात् कुत्सिताभिलाषमूलात् सर्व्वनाशाद् रक्षां प्राप्येश्वरीयस्वभावस्यांशिनो भवितुं शक्नुथ।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos