Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 11:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 विश्वासेनेब्राहीम् आहूतः सन् आज्ञां गृहीत्वा यस्य स्थानस्याधिकारस्तेन प्राप्तव्यस्तत् स्थानं प्रस्थितवान् किन्तु प्रस्थानसमये क्क यामीति नाजानात्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ৱিশ্ৱাসেনেব্ৰাহীম্ আহূতঃ সন্ আজ্ঞাং গৃহীৎৱা যস্য স্থানস্যাধিকাৰস্তেন প্ৰাপ্তৱ্যস্তৎ স্থানং প্ৰস্থিতৱান্ কিন্তু প্ৰস্থানসমযে ক্ক যামীতি নাজানাৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ৱিশ্ৱাসেনেব্রাহীম্ আহূতঃ সন্ আজ্ঞাং গৃহীৎৱা যস্য স্থানস্যাধিকারস্তেন প্রাপ্তৱ্যস্তৎ স্থানং প্রস্থিতৱান্ কিন্তু প্রস্থানসমযে ক্ক যামীতি নাজানাৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဝိၑွာသေနေဗြာဟီမ် အာဟူတး သန် အာဇ္ဉာံ ဂၖဟီတွာ ယသျ သ္ထာနသျာဓိကာရသ္တေန ပြာပ္တဝျသ္တတ် သ္ထာနံ ပြသ္ထိတဝါန် ကိန္တု ပြသ္ထာနသမယေ က္က ယာမီတိ နာဇာနာတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 vizvAsEnEbrAhIm AhUtaH san AjnjAM gRhItvA yasya sthAnasyAdhikArastEna prAptavyastat sthAnaM prasthitavAn kintu prasthAnasamayE kka yAmIti nAjAnAt|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 વિશ્વાસેનેબ્રાહીમ્ આહૂતઃ સન્ આજ્ઞાં ગૃહીત્વા યસ્ય સ્થાનસ્યાધિકારસ્તેન પ્રાપ્તવ્યસ્તત્ સ્થાનં પ્રસ્થિતવાન્ કિન્તુ પ્રસ્થાનસમયે ક્ક યામીતિ નાજાનાત્|

Ver Capítulo Copiar




इब्रानियों 11:8
32 Referencias Cruzadas  

तदानीं स उत्थाय शिशुं तन्मातरञ्च गृह्लन् इस्रायेल्देशम् आजगाम।


अपरं येषां मध्ये यीशुना ख्रीष्टेन यूयमप्याहूतास्ते ऽन्यदेशीयलोकास्तस्य नाम्नि विश्वस्य निदेशग्राहिणो यथा भवन्ति


किन्तु ते सर्व्वे तं सुसंवादं न गृहीतवन्तः। यिशायियो यथा लिखितवान्। अस्मत्प्रचारिते वाक्ये विश्वासमकरोद्धि कः।


अपरञ्च पूर्व्वं यूयं पापस्य भृत्या आस्तेति सत्यं किन्तु यस्यां शिक्षारूपायां मूषायां निक्षिप्ता अभवत तस्या आकृतिं मनोभि र्लब्धवन्त इति कारणाद् ईश्वरस्य धन्यवादो भवतु।


तैश्च वयं वितर्कान् ईश्वरीयतत्त्वज्ञानस्य प्रतिबन्धिकां सर्व्वां चित्तसमुन्नतिञ्च निपातयामः सर्व्वसङ्कल्पञ्च बन्दिनं कृत्वा ख्रीष्टस्याज्ञाग्राहिणं कुर्म्मः,


विश्वासात् ते राज्यानि वशीकृतवन्तो धर्म्मकर्म्माणि साधितवन्तः प्रतिज्ञानां फलं लब्धवन्तः सिंहानां मुखानि रुद्धवन्तो


इत्थं सिद्धीभूय निजाज्ञाग्राहिणां सर्व्वेषाम् अनन्तपरित्राणस्य कारणस्वरूपो ऽभवत्।


यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।


हे योषितः, यूयमपि निजस्वामिनां वश्या भवत तथा सति यदि केचिद् वाक्ये विश्वासिनो न सन्ति तर्हि


यतो विचारस्यारम्भसमये ईश्वरस्य मन्दिरे युज्यते यदि चास्मत्स्वारभते तर्हीश्वरीयसुसंवादाग्राहिणां शेषदशा का भविष्यति?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos