Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 11:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 विश्वासेन हाबिल् ईश्वरमुद्दिश्य काबिलः श्रेष्ठं बलिदानं कृतवान् तस्माच्चेश्वरेण तस्य दानान्यधि प्रमाणे दत्ते स धार्म्मिक इत्यस्य प्रमाणं लब्धवान् तेन विश्वासेन च स मृतः सन् अद्यापि भाषते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ৱিশ্ৱাসেন হাবিল্ ঈশ্ৱৰমুদ্দিশ্য কাবিলঃ শ্ৰেষ্ঠং বলিদানং কৃতৱান্ তস্মাচ্চেশ্ৱৰেণ তস্য দানান্যধি প্ৰমাণে দত্তে স ধাৰ্ম্মিক ইত্যস্য প্ৰমাণং লব্ধৱান্ তেন ৱিশ্ৱাসেন চ স মৃতঃ সন্ অদ্যাপি ভাষতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ৱিশ্ৱাসেন হাবিল্ ঈশ্ৱরমুদ্দিশ্য কাবিলঃ শ্রেষ্ঠং বলিদানং কৃতৱান্ তস্মাচ্চেশ্ৱরেণ তস্য দানান্যধি প্রমাণে দত্তে স ধার্ম্মিক ইত্যস্য প্রমাণং লব্ধৱান্ তেন ৱিশ্ৱাসেন চ স মৃতঃ সন্ অদ্যাপি ভাষতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဝိၑွာသေန ဟာဗိလ် ဤၑွရမုဒ္ဒိၑျ ကာဗိလး ၑြေၐ္ဌံ ဗလိဒါနံ ကၖတဝါန် တသ္မာစ္စေၑွရေဏ တသျ ဒါနာနျဓိ ပြမာဏေ ဒတ္တေ သ ဓာရ္မ္မိက ဣတျသျ ပြမာဏံ လဗ္ဓဝါန် တေန ဝိၑွာသေန စ သ မၖတး သန် အဒျာပိ ဘာၐတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 vizvAsEna hAbil Izvaramuddizya kAbilaH zrESThaM balidAnaM kRtavAn tasmAccEzvarENa tasya dAnAnyadhi pramANE dattE sa dhArmmika ityasya pramANaM labdhavAn tEna vizvAsEna ca sa mRtaH san adyApi bhASatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 વિશ્વાસેન હાબિલ્ ઈશ્વરમુદ્દિશ્ય કાબિલઃ શ્રેષ્ઠં બલિદાનં કૃતવાન્ તસ્માચ્ચેશ્વરેણ તસ્ય દાનાન્યધિ પ્રમાણે દત્તે સ ધાર્મ્મિક ઇત્યસ્ય પ્રમાણં લબ્ધવાન્ તેન વિશ્વાસેન ચ સ મૃતઃ સન્ અદ્યાપિ ભાષતે|

Ver Capítulo Copiar




इब्रानियों 11:4
21 Referencias Cruzadas  

तेन सत्पुरुषस्य हाबिलो रक्तपातमारभ्य बेरिखियः पुत्रं यं सिखरियं यूयं मन्दिरयज्ञवेद्यो र्मध्ये हतवन्तः, तदीयशोणितपातं यावद् अस्मिन् देशे यावतां साधुपुरुषाणां शोणितपातो ऽभवत् तत् सर्व्वेषामागसां दण्डा युष्मासु वर्त्तिष्यन्ते।


जगतः सृष्टिमारभ्य पृथिव्यां भविष्यद्वादिनां यतिरक्तपाता जातास्ततीनाम् अपराधदण्डा एषां वर्त्तमानलोकानां भविष्यन्ति, युष्मानहं निश्चितं वदामि सर्व्वे दण्डा वंशस्यास्य भविष्यन्ति।


ईश्वरस्य ज्ञानं ते प्रतिजानन्ति किन्तु कर्म्मभिस्तद् अनङ्गीकुर्व्वते यतस्ते गर्हिता अनाज्ञाग्राहिणः सर्व्वसत्कर्म्मणश्चायोग्याः सन्ति।


तेन विश्वासेन प्राञ्चो लोकाः प्रामाण्यं प्राप्तवन्तः।


अतो हेतोरेतावत्साक्षिमेघै र्वेष्टिताः सन्तो वयमपि सर्व्वभारम् आशुबाधकं पापञ्च निक्षिप्यास्माकं गमनाय निरूपिते मार्गे धैर्य्येण धावाम।


नूतननियमस्य मध्यस्थो यीशुः, अपरं हाबिलो रक्तात् श्रेयः प्रचारकं प्रोक्षणस्य रक्तञ्चैतेषां सन्निधौ यूयम् आगताः।


यः कश्चित् महायाजको भवति स मानवानां मध्यात् नीतः सन् मानवानां कृत ईश्वरोद्देश्यविषयेऽर्थत उपहाराणां पापार्थकबलीनाञ्च दान नियुज्यते।


अपरं व्यवस्थानुसारेण प्रायशः सर्व्वाणि रुधिरेण परिष्क्रियन्ते रुधिरपातं विना पापमोचनं न भवति च।


स धार्म्मिको जनस्तेषां मध्ये निवसन् स्वीयदृष्टिश्रोत्रगोचरेभ्यस्तेषाम् अधर्म्माचारेभ्यः स्वकीयधार्म्मिकमनसि दिने दिने तप्तवान्।


तान् धिक्, ते काबिलो मार्गे चरन्ति पारितोषिकस्याशातो बिलियमो भ्रान्तिमनुधावन्ति कोरहस्य दुर्म्मुखत्वेन विनश्यन्ति च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos