Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 11:39 - सत्यवेदः। Sanskrit NT in Devanagari

39 एतैः सर्व्वै र्विश्वासात् प्रमाणं प्रापि किन्तु प्रतिज्ञायाः फलं न प्रापि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 এতৈঃ সৰ্ৱ্ৱৈ ৰ্ৱিশ্ৱাসাৎ প্ৰমাণং প্ৰাপি কিন্তু প্ৰতিজ্ঞাযাঃ ফলং ন প্ৰাপি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 এতৈঃ সর্ৱ্ৱৈ র্ৱিশ্ৱাসাৎ প্রমাণং প্রাপি কিন্তু প্রতিজ্ঞাযাঃ ফলং ন প্রাপি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ဧတဲး သရွွဲ ရွိၑွာသာတ် ပြမာဏံ ပြာပိ ကိန္တု ပြတိဇ္ဉာယား ဖလံ န ပြာပိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 EtaiH sarvvai rvizvAsAt pramANaM prApi kintu pratijnjAyAH phalaM na prApi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 એતૈઃ સર્વ્વૈ ર્વિશ્વાસાત્ પ્રમાણં પ્રાપિ કિન્તુ પ્રતિજ્ઞાયાઃ ફલં ન પ્રાપિ|

Ver Capítulo Copiar




इब्रानियों 11:39
6 Referencias Cruzadas  

यतो यूयं येनेश्वरस्येच्छां पालयित्वा प्रतिज्ञायाः फलं लभध्वं तदर्थं युष्माभि र्धैर्य्यावलम्बनं कर्त्तव्यं।


एते सर्व्वे प्रतिज्ञायाः फलान्यप्राप्य केवलं दूरात् तानि निरीक्ष्य वन्दित्वा च, पृथिव्यां वयं विदेशिनः प्रवासिनश्चास्मह इति स्वीकृत्य विश्वासेन प्राणान् तत्यजुः।


तेन विश्वासेन प्राञ्चो लोकाः प्रामाण्यं प्राप्तवन्तः।


स नूतननियमस्य मध्यस्थोऽभवत् तस्याभिप्रायोऽयं यत् प्रथमनियमलङ्घनरूपपापेभ्यो मृत्युना मुक्तौ जातायाम् आहूतलोका अनन्तकालीयसम्पदः प्रतिज्ञाफलं लभेरन्।


ततस्तै र्विषयैस्ते यन्न स्वान् किन्त्वस्मान् उपकुर्व्वन्त्येतत् तेषां निकटे प्राकाश्यत। यांश्च तान् विषयान् दिव्यदूता अप्यवनतशिरसो निरीक्षितुम् अभिलषन्ति ते विषयाः साम्प्रतं स्वर्गात् प्रेषितस्य पवित्रस्यात्मनः सहाय्याद् युष्मत्समीपे सुसंवादप्रचारयितृभिः प्राकाश्यन्त।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos