Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 11:35 - सत्यवेदः। Sanskrit NT in Devanagari

35 योषितः पुनरुत्थानेन मृतान् आत्मजान् लेभिरेे, अपरे च श्रेष्ठोत्थानस्य प्राप्तेराशया रक्षाम् अगृहीत्वा ताडनेन मृतवन्तः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 যোষিতঃ পুনৰুত্থানেন মৃতান্ আত্মজান্ লেভিৰেे, অপৰে চ শ্ৰেষ্ঠোত্থানস্য প্ৰাপ্তেৰাশযা ৰক্ষাম্ অগৃহীৎৱা তাডনেন মৃতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 যোষিতঃ পুনরুত্থানেন মৃতান্ আত্মজান্ লেভিরেे, অপরে চ শ্রেষ্ঠোত্থানস্য প্রাপ্তেরাশযা রক্ষাম্ অগৃহীৎৱা তাডনেন মৃতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ယောၐိတး ပုနရုတ္ထာနေန မၖတာန် အာတ္မဇာန် လေဘိရေे, အပရေ စ ၑြေၐ္ဌောတ္ထာနသျ ပြာပ္တေရာၑယာ ရက္ၐာမ် အဂၖဟီတွာ တာဍနေန မၖတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 yOSitaH punarutthAnEna mRtAn AtmajAn lEbhirEे, aparE ca zrESThOtthAnasya prAptErAzayA rakSAm agRhItvA tAPanEna mRtavantaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 યોષિતઃ પુનરુત્થાનેન મૃતાન્ આત્મજાન્ લેભિરેे, અપરે ચ શ્રેષ્ઠોત્થાનસ્ય પ્રાપ્તેરાશયા રક્ષામ્ અગૃહીત્વા તાડનેન મૃતવન્તઃ|

Ver Capítulo Copiar




इब्रानियों 11:35
17 Referencias Cruzadas  

उत्थानप्राप्ता लोका न विवहन्ति, न च वाचा दीयन्ते, किन्त्वीश्वरस्य स्वर्गस्थदूतानां सदृशा भवन्ति।


मृतलोकानामुत्थानं सति ते न विवहन्ति वाग्दत्ता अपि न भवन्ति, किन्तु स्वर्गीयदूतानां सदृशा भवन्ति।


तत आशिषं लप्स्यसे, तेषु परिशोधं कर्त्तुमशक्नुवत्सु श्मशानाद्धार्म्मिकानामुत्थानकाले त्वं फलां लप्स्यसे।


ते पुन र्न म्रियन्ते किन्तु श्मशानादुत्थापिताः सन्त ईश्वरस्य सन्तानाः स्वर्गीयदूतानां सदृशाश्च भवन्ति।


तस्माद् ये सत्कर्म्माणि कृतवन्तस्त उत्थाय आयुः प्राप्स्यन्ति ये च कुकर्माणि कृतवन्तस्त उत्थाय दण्डं प्राप्स्यन्ति।


इत्थं सति ये प्रहारेण तं परीक्षितुं समुद्यता आसन् ते तस्य समीपात् प्रातिष्ठन्त; सहस्रसेनापतिस्तं रोमिलोकं विज्ञाय स्वयं यत् तस्य बन्धनम् अकार्षीत् तत्कारणाद् अबिभेत्।


अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि।


धार्म्मिकाणाम् अधार्म्मिकाणाञ्च प्रमीतलोकानामेवोत्थानं भविष्यतीति कथामिमे स्वीकुर्व्वन्ति तथाहमपि तस्मिन् ईश्वरे प्रत्याशां करोमि;


ततः पितरयोहनौ प्रत्यवदताम् ईश्वरस्याज्ञाग्रहणं वा युष्माकम् आज्ञाग्रहणम् एतयो र्मध्ये ईश्वरस्य गोचरे किं विहितं? यूयं तस्य विवेचनां कुरुत।


ततः पितरस्तस्याः करौ धृत्वा उत्तोल्य पवित्रलोकान् विधवाश्चाहूय तेषां निकटे सजीवां तां समार्पयत्।


एतस्मिन् क्षयणीये शरीरे ऽक्षयत्वं गते, एतस्मन् मरणाधीने देहे चामरत्वं गते शास्त्रे लिखितं वचनमिदं सेत्स्यति, यथा, जयेन ग्रस्यते मृत्युः।


येन केनचित् प्रकारेण मृतानां पुनरुत्थितिं प्राप्तुं यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos