Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 11:32 - सत्यवेदः। Sanskrit NT in Devanagari

32 अधिकं किं कथयिष्यामि? गिदियोनो बारकः शिम्शोनो यिप्तहो दायूद् शिमूयेलो भविष्यद्वादिनश्चैतेषां वृत्तान्तकथनाय मम समयाभावो भविष्यति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 অধিকং কিং কথযিষ্যামি? গিদিযোনো বাৰকঃ শিম্শোনো যিপ্তহো দাযূদ্ শিমূযেলো ভৱিষ্যদ্ৱাদিনশ্চৈতেষাং ৱৃত্তান্তকথনায মম সমযাভাৱো ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 অধিকং কিং কথযিষ্যামি? গিদিযোনো বারকঃ শিম্শোনো যিপ্তহো দাযূদ্ শিমূযেলো ভৱিষ্যদ্ৱাদিনশ্চৈতেষাং ৱৃত্তান্তকথনায মম সমযাভাৱো ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 အဓိကံ ကိံ ကထယိၐျာမိ? ဂိဒိယောနော ဗာရကး ၑိမ္ၑောနော ယိပ္တဟော ဒါယူဒ် ၑိမူယေလော ဘဝိၐျဒွါဒိနၑ္စဲတေၐာံ ဝၖတ္တာန္တကထနာယ မမ သမယာဘာဝေါ ဘဝိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 adhikaM kiM kathayiSyAmi? gidiyOnO bArakaH zimzOnO yiptahO dAyUd zimUyElO bhaviSyadvAdinazcaitESAM vRttAntakathanAya mama samayAbhAvO bhaviSyati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 અધિકં કિં કથયિષ્યામિ? ગિદિયોનો બારકઃ શિમ્શોનો યિપ્તહો દાયૂદ્ શિમૂયેલો ભવિષ્યદ્વાદિનશ્ચૈતેષાં વૃત્તાન્તકથનાય મમ સમયાભાવો ભવિષ્યતિ|

Ver Capítulo Copiar




इब्रानियों 11:32
38 Referencias Cruzadas  

तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।


तदा इब्राहीमं इस्हाकं याकूबञ्च सर्व्वभविष्यद्वादिनश्च ईश्वरस्य राज्यं प्राप्तान् स्वांश्च बहिष्कृतान् दृष्ट्वा यूयं रोदनं दन्तैर्दन्तघर्षणञ्च करिष्यथ।


तत इब्राहीम् जगाद, ते यदि मूसाभविष्यद्वादिनाञ्च वचनानि न मन्यन्ते तर्हि मृतलोकानां कस्मिंश्चिद् उत्थितेपि ते तस्य मन्त्रणां न मंस्यन्ते।


यीशुरेतेभ्योऽपराण्यपि बहूनि कर्म्माणि कृतवान् तानि सर्व्वाणि यद्येकैकं कृत्वा लिख्यन्ते तर्हि ग्रन्था एतावन्तो भवन्ति तेषां धारणे पृथिव्यां स्थानं न भवति। इति॥


यस्तस्मिन् विश्वसिति स तस्य नाम्ना पापान्मुक्तो भविष्यति तस्मिन् सर्व्वे भविष्यद्वादिनोपि एतादृशं साक्ष्यं ददति।


पञ्चाशदधिकचतुःशतेषु वत्सरेषु गतेषु च शिमूयेल्भविष्यद्वादिपर्य्यन्तं तेषामुपरि विचारयितृन् नियुक्तवान्।


शिमूयेल्भविष्यद्वादिनम् आरभ्य यावन्तो भविष्यद्वाक्यम् अकथयन् ते सर्व्वएव समयस्यैतस्य कथाम् अकथयन्।


अस्माकम् अन्यायेन यदीश्वरस्य न्यायः प्रकाशते तर्हि किं वदिष्यामः? अहं मानुषाणां कथामिव कथां कथयामि, ईश्वरः समुचितं दण्डं दत्त्वा किम् अन्यायी भविष्यति?


अस्माकं पूर्व्वपुरुष इब्राहीम् कायिकक्रियया किं लब्धवान् एतदधि किं वदिष्यामः?


प्रभूतरूपेण यद् अनुग्रहः प्रकाशते तदर्थं पापे तिष्ठाम इति वाक्यं किं वयं वदिष्यामः? तन्न भवतु।


तर्हि वयं किं ब्रूमः? व्यवस्था किं पापजनिका भवति? नेत्थं भवतु। व्यवस्थाम् अविद्यमानायां पापं किम् इत्यहं नावेदं; किञ्च लोभं मा कार्षीरिति चेद् व्यवस्थाग्रन्थे लिखितं नाभविष्यत् तर्हि लोभः किम्भूतस्तदहं नाज्ञास्यं।


हे मम भ्रातरः, ये भविष्यद्वादिनः प्रभो र्नाम्ना भाषितवन्तस्तान् यूयं दुःखसहनस्य धैर्य्यस्य च दृष्टान्तान् जानीत।


यतो भविष्यद्वाक्यं पुरा मानुषाणाम् इच्छातो नोत्पन्नं किन्त्वीश्वरस्य पवित्रलोकाः पवित्रेणात्मना प्रवर्त्तिताः सन्तो वाक्यम् अभाषन्त।


युष्माकं सरलभावं प्रबोधयितुम् अहं द्वितीयम् इदं पत्रं लिखामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos