Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 11:31 - सत्यवेदः। Sanskrit NT in Devanagari

31 विश्वासाद् राहब्नामिका वेश्यापि प्रीत्या चारान् अनुगृह्याविश्वासिभिः सार्द्धं न विननाश।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ৱিশ্ৱাসাদ্ ৰাহব্নামিকা ৱেশ্যাপি প্ৰীত্যা চাৰান্ অনুগৃহ্যাৱিশ্ৱাসিভিঃ সাৰ্দ্ধং ন ৱিননাশ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ৱিশ্ৱাসাদ্ রাহব্নামিকা ৱেশ্যাপি প্রীত্যা চারান্ অনুগৃহ্যাৱিশ্ৱাসিভিঃ সার্দ্ধং ন ৱিননাশ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဝိၑွာသာဒ် ရာဟဗ္နာမိကာ ဝေၑျာပိ ပြီတျာ စာရာန် အနုဂၖဟျာဝိၑွာသိဘိး သာရ္ဒ္ဓံ န ဝိနနာၑ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 vizvAsAd rAhabnAmikA vEzyApi prItyA cArAn anugRhyAvizvAsibhiH sArddhaM na vinanAza|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 વિશ્વાસાદ્ રાહબ્નામિકા વેશ્યાપિ પ્રીત્યા ચારાન્ અનુગૃહ્યાવિશ્વાસિભિઃ સાર્દ્ધં ન વિનનાશ|

Ver Capítulo Copiar




इब्रानियों 11:31
10 Referencias Cruzadas  

इब्राहीमः सन्तानो दायूद् तस्य सन्तानो यीशुख्रीष्टस्तस्य पूर्व्वपुरुषवंशश्रेणी।


तस्माद् राहबो गर्भे बोयम् जज्ञे, तस्माद् रूतो गर्भे ओबेद् जज्ञे, तस्य पुत्रो यिशयः।


इत्थं तौ तत्र तैः साकं कतिपयदिनानि यापयित्वा पश्चात् प्रेरितानां समीपे प्रत्यागमनार्थं तेषां सन्निधेः कल्याणेन विसृष्टावभवतां।


प्रवेक्ष्यते जनैरेतै र्न विश्रामस्थलं ममेति शपथः केषां विरुद्धं तेनाकारि? किम् अविश्वासिनां विरुद्धं नहि?


तद्वद् या राहब्नामिका वाराङ्गना चारान् अनुगृह्यापरेण मार्गेण विससर्ज सापि किं कर्म्मभ्यो न सपुण्यीकृता?


ते चाविश्वासाद् वाक्येन स्खलन्ति स्खलने च नियुक्ताः सन्ति।


पुरा नोहस्य समये यावत् पोतो निरमीयत तावद् ईश्वरस्य दीर्घसहिष्णुता यदा व्यलम्बत तदा तेऽनाज्ञाग्राहिणोऽभवन्। तेन पोतोनाल्पेऽर्थाद् अष्टावेव प्राणिनस्तोयम् उत्तीर्णाः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos