Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 10:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 न च त्वं बलिभि र्हव्यैः पापघ्नै र्वा प्रतुष्यसि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ন চ ৎৱং বলিভি ৰ্হৱ্যৈঃ পাপঘ্নৈ ৰ্ৱা প্ৰতুষ্যসি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ন চ ৎৱং বলিভি র্হৱ্যৈঃ পাপঘ্নৈ র্ৱা প্রতুষ্যসি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 န စ တွံ ဗလိဘိ ရှဝျဲး ပါပဃ္နဲ ရွာ ပြတုၐျသိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 na ca tvaM balibhi rhavyaiH pApaghnai rvA pratuSyasi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 ન ચ ત્વં બલિભિ ર્હવ્યૈઃ પાપઘ્નૈ ર્વા પ્રતુષ્યસિ|

Ver Capítulo Copiar




इब्रानियों 10:6
9 Referencias Cruzadas  

अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमजा वाग् बभूव।


ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।


किन्तु मम कस्याप्यभावो नास्ति सर्व्वं प्रचुरम् आस्ते यत ईश्वरस्य ग्राह्यं तुष्टिजनकं सुगन्धिनैवेद्यस्वरूपं युष्माकं दानं इपाफ्रदिताद् गृहीत्वाहं परितृप्तोऽस्मि।


यतो वृषाणां छागानां वा रुधिरेण पापमोचनं न सम्भवति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos