Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 10:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 यः कश्चित् मूससो व्यवस्थाम् अवमन्यते स दयां विना द्वयोस्तिसृणां वा साक्षिणां प्रमाणेन हन्यते,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 যঃ কশ্চিৎ মূসসো ৱ্যৱস্থাম্ অৱমন্যতে স দযাং ৱিনা দ্ৱযোস্তিসৃণাং ৱা সাক্ষিণাং প্ৰমাণেন হন্যতে,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 যঃ কশ্চিৎ মূসসো ৱ্যৱস্থাম্ অৱমন্যতে স দযাং ৱিনা দ্ৱযোস্তিসৃণাং ৱা সাক্ষিণাং প্রমাণেন হন্যতে,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ယး ကၑ္စိတ် မူသသော ဝျဝသ္ထာမ် အဝမနျတေ သ ဒယာံ ဝိနာ ဒွယောသ္တိသၖဏာံ ဝါ သာက္ၐိဏာံ ပြမာဏေန ဟနျတေ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 yaH kazcit mUsasO vyavasthAm avamanyatE sa dayAM vinA dvayOstisRNAM vA sAkSiNAM pramANEna hanyatE,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 યઃ કશ્ચિત્ મૂસસો વ્યવસ્થામ્ અવમન્યતે સ દયાં વિના દ્વયોસ્તિસૃણાં વા સાક્ષિણાં પ્રમાણેન હન્યતે,

Ver Capítulo Copiar




इब्रानियों 10:28
17 Referencias Cruzadas  

किन्तु यदि न शृणोति, तर्हि द्वाभ्यां त्रिभि र्वा साक्षीभिः सर्व्वं वाक्यं यथा निश्चितं जायते, तदर्थम् एकं द्वौ वा साक्षिणौ गृहीत्वा याहि।


द्वयो र्जनयोः साक्ष्यं ग्रहणीयं भवतीति युष्माकं व्यवस्थाग्रन्थे लिखितमस्ति।


यतः स स्वयं मूसाम् अवदत्; अहं यस्मिन् अनुग्रहं चिकीर्षामि तमेवानुगृह्लामि, यञ्च दयितुम् इच्छामि तमेव दये।


एतत्तृतीयवारम् अहं युष्मत्समीपं गच्छामि तेन सर्व्वा कथा द्वयोस्त्रयाणां वा साक्षिणां मुखेन निश्चेष्यते।


सावधाना भवत तं वक्तारं नावजानीत यतो हेतोः पृथिवीस्थितः स वक्ता यैरवज्ञातस्तै र्यदि रक्षा नाप्रापि तर्हि स्वर्गीयवक्तुः पराङ्मुखीभूयास्माभिः कथं रक्षा प्राप्स्यते?


यतो हेतो दूतैः कथितं वाक्यं यद्यमोघम् अभवद् यदि च तल्लङ्घनकारिणे तस्याग्राहकाय च सर्व्वस्मै समुचितं दण्डम् अदीयत,


यो दयां नाचरति तस्य विचारो निर्द्दयेन कारिष्यते, किन्तु दया विचारम् अभिभविष्यति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos