Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 10:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 यावत् तस्य शत्रवस्तस्य पादपीठं न भवन्ति तावत् प्रतीक्षमाणस्तिष्ठति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যাৱৎ তস্য শত্ৰৱস্তস্য পাদপীঠং ন ভৱন্তি তাৱৎ প্ৰতীক্ষমাণস্তিষ্ঠতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যাৱৎ তস্য শত্রৱস্তস্য পাদপীঠং ন ভৱন্তি তাৱৎ প্রতীক্ষমাণস্তিষ্ঠতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယာဝတ် တသျ ၑတြဝသ္တသျ ပါဒပီဌံ န ဘဝန္တိ တာဝတ် ပြတီက္ၐမာဏသ္တိၐ္ဌတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yAvat tasya zatravastasya pAdapIThaM na bhavanti tAvat pratIkSamANastiSThati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 યાવત્ તસ્ય શત્રવસ્તસ્ય પાદપીઠં ન ભવન્તિ તાવત્ પ્રતીક્ષમાણસ્તિષ્ઠતિ|

Ver Capítulo Copiar




इब्रानियों 10:13
8 Referencias Cruzadas  

यथा मम प्रभुमिदं वाक्यमवदत् परमेश्वरः। तवारीन् पादपीठं ते यावन्नहि करोम्यहं। तावत् कालं मदीये त्वं दक्षपार्श्व उपाविश। अतो यदि दायूद् तं प्रभुं वदति, र्तिह स कथं तस्य सन्तानो भवति?


स्वयं दायूद् पवित्रस्यात्मन आवेशेनेदं कथयामास। यथा। "मम प्रभुमिदं वाक्यवदत् परमेश्वरः। तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षपार्श्व् उपाविश।"


इति कथां दायूद् स्वयं गीतग्रन्थेऽवदत्।


तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षवार्श्व उपाविश।


यतः ख्रीष्टस्य रिपवः सर्व्वे यावत् तेन स्वपादयोरधो न निपातयिष्यन्ते तावत् तेनैव राजत्वं कर्त्तव्यं।


अपरं दूतानां मध्ये कः कदाचिदीश्वरेणेदमुक्तः? यथा, "तवारीन् पादपीठं ते यावन्नहि करोम्यहं। मम दक्षिणदिग्भागे तावत् त्वं समुपाविश॥"


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos