Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 10:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 अपरम् एकैको याजकः प्रतिदिनम् उपासनां कुर्व्वन् यैश्च पापानि नाशयितुं कदापि न शक्यन्ते तादृशान् एकरूपान् बलीन् पुनः पुनरुत्सृजन् तिष्ठति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰম্ একৈকো যাজকঃ প্ৰতিদিনম্ উপাসনাং কুৰ্ৱ্ৱন্ যৈশ্চ পাপানি নাশযিতুং কদাপি ন শক্যন্তে তাদৃশান্ একৰূপান্ বলীন্ পুনঃ পুনৰুৎসৃজন্ তিষ্ঠতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরম্ একৈকো যাজকঃ প্রতিদিনম্ উপাসনাং কুর্ৱ্ৱন্ যৈশ্চ পাপানি নাশযিতুং কদাপি ন শক্যন্তে তাদৃশান্ একরূপান্ বলীন্ পুনঃ পুনরুৎসৃজন্ তিষ্ঠতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရမ် ဧကဲကော ယာဇကး ပြတိဒိနမ် ဥပါသနာံ ကုရွွန် ယဲၑ္စ ပါပါနိ နာၑယိတုံ ကဒါပိ န ၑကျန္တေ တာဒၖၑာန် ဧကရူပါန် ဗလီန် ပုနး ပုနရုတ္သၖဇန် တိၐ္ဌတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparam EkaikO yAjakaH pratidinam upAsanAM kurvvan yaizca pApAni nAzayituM kadApi na zakyantE tAdRzAn EkarUpAn balIn punaH punarutsRjan tiSThati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અપરમ્ એકૈકો યાજકઃ પ્રતિદિનમ્ ઉપાસનાં કુર્વ્વન્ યૈશ્ચ પાપાનિ નાશયિતું કદાપિ ન શક્યન્તે તાદૃશાન્ એકરૂપાન્ બલીન્ પુનઃ પુનરુત્સૃજન્ તિષ્ઠતિ|

Ver Capítulo Copiar




इब्रानियों 10:11
21 Referencias Cruzadas  

व्यवस्था भविष्यन्मङ्गलानां छायास्वरूपा न च वस्तूनां मूर्त्तिस्वरूपा ततो हेतो र्नित्यं दीयमानैरेकविधै र्वार्षिकबलिभिः शरणागतलोकान् सिद्धान् कर्त्तुं कदापि न शक्नोति।


यतो वृषाणां छागानां वा रुधिरेण पापमोचनं न सम्भवति।


यः कश्चित् महायाजको भवति स मानवानां मध्यात् नीतः सन् मानवानां कृत ईश्वरोद्देश्यविषयेऽर्थत उपहाराणां पापार्थकबलीनाञ्च दान नियुज्यते।


अपरं महायाजकानां यथा तथा तस्य प्रतिदिनं प्रथमं स्वपापानां कृते ततः परं लोकानां पापानां कृते बलिदानस्य प्रयोजनं नास्ति यत आत्मबलिदानं कृत्वा तद् एककृत्वस्तेन सम्पादितं।


यच्च दूष्यं न मनुजैः किन्त्वीश्वरेण स्थापितं तस्य सत्यदूष्यस्य पवित्रवस्तूनाञ्च सेवकः स भवति।


किञ्च स यदि पृथिव्याम् अस्थास्यत् तर्हि याजको नाभविष्यत्, यतो ये व्यवस्थानुसारात् नैवेद्यानि ददत्येतादृशा याजका विद्यन्ते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos