Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 6:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 ते त्वक्छेदग्राहिणोऽपि व्यवस्थां न पालयन्ति किन्तु युष्मच्छरीरात् श्लाघालाभार्थं युष्माकं त्वक्छेदम् इच्छन्ति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তে ৎৱক্ছেদগ্ৰাহিণোঽপি ৱ্যৱস্থাং ন পালযন্তি কিন্তু যুষ্মচ্ছৰীৰাৎ শ্লাঘালাভাৰ্থং যুষ্মাকং ৎৱক্ছেদম্ ইচ্ছন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তে ৎৱক্ছেদগ্রাহিণোঽপি ৱ্যৱস্থাং ন পালযন্তি কিন্তু যুষ্মচ্ছরীরাৎ শ্লাঘালাভার্থং যুষ্মাকং ৎৱক্ছেদম্ ইচ্ছন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တေ တွက္ဆေဒဂြာဟိဏော'ပိ ဝျဝသ္ထာံ န ပါလယန္တိ ကိန္တု ယုၐ္မစ္ဆရီရာတ် ၑ္လာဃာလာဘာရ္ထံ ယုၐ္မာကံ တွက္ဆေဒမ် ဣစ္ဆန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tE tvakchEdagrAhiNO'pi vyavasthAM na pAlayanti kintu yuSmaccharIrAt zlAghAlAbhArthaM yuSmAkaM tvakchEdam icchanti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તે ત્વક્છેદગ્રાહિણોઽપિ વ્યવસ્થાં ન પાલયન્તિ કિન્તુ યુષ્મચ્છરીરાત્ શ્લાઘાલાભાર્થં યુષ્માકં ત્વક્છેદમ્ ઇચ્છન્તિ|

Ver Capítulo Copiar




गलातियों 6:13
11 Referencias Cruzadas  

कञ्चन प्राप्य स्वतो द्विगुणनरकभाजनं तं कुरुथ।


हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं पोदिनायाः सितच्छत्राया जीरकस्य च दशमांशान् दत्थ, किन्तु व्यवस्थाया गुरुतरान् न्यायदयाविश्वासान् परित्यजथ; इमे युष्माभिराचरणीया अमी च न लंघनीयाः।


अतस्ते युष्मान् यद्यत् मन्तुम् आज्ञापयन्ति, तत् मन्यध्वं पालयध्वञ्च, किन्तु तेषां कर्म्मानुरूपं कर्म्म न कुरुध्वं; यतस्तेषां वाक्यमात्रं सारं कार्य्ये किमपि नास्ति।


ततो हेतो र्नूतन्यां कुत्वां नवीनद्राक्षारसः निधातव्यस्तेनोभयस्य रक्षा भवति।


अतएव कोऽपि मनुजैरात्मानं न श्लाघतां यतः सर्व्वाणि युष्माकमेव,


युष्माकं दर्पो न भद्राय यूयं किमेतन्न जानीथ, यथा, विकारः कृत्स्नशक्तूनां स्वल्पकिण्वेन जायते।


अपरे बहवः शारीरिकश्लाघां कुर्व्वते तस्माद् अहमपि श्लाघिष्ये।


वयमेव छिन्नत्वचो लोका यतो वयम् आत्मनेश्वरं सेवामहे ख्रीष्टेन यीशुना श्लाघामहे शरीरेण च प्रगल्भतां न कुर्व्वामहे।


तेभ्यः स्वाधीनतां प्रतिज्ञाय स्वयं विनाश्यताया दासा भवन्ति, यतः, यो येनैव पराजिग्ये स जातस्तस्य किङ्करः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos