Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 5:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 युष्माकं यावन्तो लोका व्यवस्थया सपुण्यीभवितुं चेष्टन्ते ते सर्व्वे ख्रीष्टाद् भ्रष्टा अनुग्रहात् पतिताश्च।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যুষ্মাকং যাৱন্তো লোকা ৱ্যৱস্থযা সপুণ্যীভৱিতুং চেষ্টন্তে তে সৰ্ৱ্ৱে খ্ৰীষ্টাদ্ ভ্ৰষ্টা অনুগ্ৰহাৎ পতিতাশ্চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যুষ্মাকং যাৱন্তো লোকা ৱ্যৱস্থযা সপুণ্যীভৱিতুং চেষ্টন্তে তে সর্ৱ্ৱে খ্রীষ্টাদ্ ভ্রষ্টা অনুগ্রহাৎ পতিতাশ্চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယုၐ္မာကံ ယာဝန္တော လောကာ ဝျဝသ္ထယာ သပုဏျီဘဝိတုံ စေၐ္ဋန္တေ တေ သရွွေ ခြီၐ္ဋာဒ် ဘြၐ္ဋာ အနုဂြဟာတ် ပတိတာၑ္စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yuSmAkaM yAvantO lOkA vyavasthayA sapuNyIbhavituM cESTantE tE sarvvE khrISTAd bhraSTA anugrahAt patitAzca|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યુષ્માકં યાવન્તો લોકા વ્યવસ્થયા સપુણ્યીભવિતું ચેષ્ટન્તે તે સર્વ્વે ખ્રીષ્ટાદ્ ભ્રષ્ટા અનુગ્રહાત્ પતિતાશ્ચ|

Ver Capítulo Copiar




गलातियों 5:4
15 Referencias Cruzadas  

अतएव तद् यद्यनुग्रहेण भवति तर्हि क्रियया न भवति नो चेद् अनुग्रहोऽननुग्रह एव, यदि वा क्रियया भवति तर्ह्यनुग्रहेण न भवति नो चेत् क्रिया क्रियैव न भवति।


अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।


अहमीश्वरस्यानुग्रहं नावजानामि यस्माद् व्यवस्थया यदि पुण्यं भवति तर्हि ख्रीष्टो निरर्थकमम्रियत।


पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे।


यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः,


अपरं तद्विश्रामप्राप्तेः प्रतिज्ञा यदि तिष्ठति तर्ह्यस्माकं कश्चित् चेत् तस्याः फलेन वञ्चितो भवेत् वयम् एतस्माद् बिभीमः।


अतः कुतः पतितो ऽसि तत् स्मृत्वा मनः परावर्त्त्य पूर्व्वीयक्रियाः कुरु न चेत् त्वया मनसि न परिवर्त्तिते ऽहं तूर्णम् आगत्य तव दीपवृक्षं स्वस्थानाद् अपसारयिष्यामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos