Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 5:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 अपरं यः कश्चित् छिन्नत्वग् भवति स कृत्स्नव्यवस्थायाः पालनम् ईश्वराय धारयतीति प्रमाणं ददामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰং যঃ কশ্চিৎ ছিন্নৎৱগ্ ভৱতি স কৃৎস্নৱ্যৱস্থাযাঃ পালনম্ ঈশ্ৱৰায ধাৰযতীতি প্ৰমাণং দদামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরং যঃ কশ্চিৎ ছিন্নৎৱগ্ ভৱতি স কৃৎস্নৱ্যৱস্থাযাঃ পালনম্ ঈশ্ৱরায ধারযতীতি প্রমাণং দদামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရံ ယး ကၑ္စိတ် ဆိန္နတွဂ် ဘဝတိ သ ကၖတ္သ္နဝျဝသ္ထာယား ပါလနမ် ဤၑွရာယ ဓာရယတီတိ ပြမာဏံ ဒဒါမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparaM yaH kazcit chinnatvag bhavati sa kRtsnavyavasthAyAH pAlanam IzvarAya dhArayatIti pramANaM dadAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અપરં યઃ કશ્ચિત્ છિન્નત્વગ્ ભવતિ સ કૃત્સ્નવ્યવસ્થાયાઃ પાલનમ્ ઈશ્વરાય ધારયતીતિ પ્રમાણં દદામિ|

Ver Capítulo Copiar




गलातियों 5:3
19 Referencias Cruzadas  

वत अन्धपथदर्शकाः सर्व्वे, यूयं वदथ, मन्दिरस्य शपथकरणात् किमपि न देयं; किन्तु मन्दिरस्थसुवर्णस्य शपथकरणाद् देयं।


अन्यच्च वदथ, यज्ञवेद्याः शपथकरणात् किमपि न देयं, किन्तु तदुपरिस्थितस्य नैवेद्यस्य शपथकरणाद् देयं।


ते यथैतद् यातनास्थानं नायास्यन्ति तथा मन्त्रणां दातुं तेषां समीपम् इलियासरं प्रेरय।


यिहूदादेशात् कियन्तो जना आगत्य भ्रातृगणमित्थं शिक्षितवन्तो मूसाव्यवस्थया यदि युष्माकं त्वक्छेदो न भवति तर्हि यूयं परित्राणं प्राप्तुं न शक्ष्यथ।


एतदन्याभि र्बहुकथाभिः प्रमाणं दत्वाकथयत् एतेभ्यो विपथगामिभ्यो वर्त्तमानलोकेभ्यः स्वान् रक्षत।


यिहूदीयानाम् अन्यदेशीयलोकानाञ्च समीप एतादृशं साक्ष्यं ददामि।


यदि व्यवस्थां पालयसि तर्हि तव त्वक्छेदक्रिया सफला भवति; यति व्यवस्थां लङ्घसे तर्हि तव त्वक्छेदोऽत्वक्छेदो भविष्यति।


यावन्तो लोका व्यवस्थायाः कर्म्मण्याश्रयन्ति ते सर्व्वे शापाधीना भवन्ति यतो लिखितमास्ते, यथा, "यः कश्चिद् एतस्य व्यवस्थाग्रन्थस्य सर्व्ववाक्यानि निश्चिद्रं न पालयति स शप्त इति।"


पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे।


ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु प्रेम्ना सफलो विश्वास एव गुणयुक्तः।


युष्मान् अहं प्रभुनेदं ब्रवीम्यादिशामि च, अन्ये भिन्नजातीया इव यूयं पून र्माचरत।


एतस्मिन् विषये कोऽप्यत्याचारी भूत्वा स्वभ्रातरं न वञ्चयतु यतोऽस्माभिः पूर्व्वं यथोक्तं प्रमाणीकृतञ्च तथैव प्रभुरेतादृशानां कर्म्मणां समुचितं फलं दास्यति।


पिता जगत्रातारं पुत्रं प्रेषितवान् एतद् वयं दृष्ट्वा प्रमाणयामः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos