Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 5:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 दर्पः परस्परं निर्भर्त्सनं द्वेषश्चास्माभि र्न कर्त्तव्यानि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 দৰ্পঃ পৰস্পৰং নিৰ্ভৰ্ত্সনং দ্ৱেষশ্চাস্মাভি ৰ্ন কৰ্ত্তৱ্যানি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 দর্পঃ পরস্পরং নির্ভর্ত্সনং দ্ৱেষশ্চাস্মাভি র্ন কর্ত্তৱ্যানি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဒရ္ပး ပရသ္ပရံ နိရ္ဘရ္တ္သနံ ဒွေၐၑ္စာသ္မာဘိ ရ္န ကရ္တ္တဝျာနိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 darpaH parasparaM nirbhartsanaM dvESazcAsmAbhi rna karttavyAni|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 દર્પઃ પરસ્પરં નિર્ભર્ત્સનં દ્વેષશ્ચાસ્માભિ ર્ન કર્ત્તવ્યાનિ|

Ver Capítulo Copiar




गलातियों 5:26
8 Referencias Cruzadas  

अस्मात् कारणादेव त्वं निमन्त्रितो गत्वाऽप्रधानस्थान उपविश, ततो निमन्त्रयितागत्य वदिष्यति, हे बन्धो प्रोच्चस्थानं गत्वोपविश, तथा सति भोजनोपविष्टानां सकलानां साक्षात् त्वं मान्यो भविष्यसि।


अतो रोपयितृसेक्तारावसारौ वर्द्धयितेश्वर एव सारः।


किन्तु यूयं यदि परस्परं दंदश्यध्वे ऽशाश्यध्वे च तर्हि युष्माकम् एकोऽन्येन यन्न ग्रस्यते तत्र युष्माभिः सावधानै र्भवितव्यं।


हे फिलिपीयलोकाः, सुसंवादस्योदयकाले यदाहं माकिदनियादेशात् प्रतिष्ठे तदा केवलान् युष्मान् विनापरया कयापि समित्या सह दानादानयो र्मम कोऽपि सम्बन्धो नासीद् इति यूयमपि जानीथ।


किन्त्विदानीं यूयं गर्व्ववाक्यैः श्लाघनं कुरुध्वे तादृशं सर्व्वं श्लाघनं कुत्सितमेव।


हे युवानः, यूयमपि प्राचीनलोकानां वश्या भवत सर्व्वे च सर्व्वेषां वशीभूय नम्रताभरणेन भूषिता भवत, यतः,आत्माभिमानिलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos