Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 5:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 किन्तु यूयं यदि परस्परं दंदश्यध्वे ऽशाश्यध्वे च तर्हि युष्माकम् एकोऽन्येन यन्न ग्रस्यते तत्र युष्माभिः सावधानै र्भवितव्यं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিন্তু যূযং যদি পৰস্পৰং দংদশ্যধ্ৱে ঽশাশ্যধ্ৱে চ তৰ্হি যুষ্মাকম্ একোঽন্যেন যন্ন গ্ৰস্যতে তত্ৰ যুষ্মাভিঃ সাৱধানৈ ৰ্ভৱিতৱ্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিন্তু যূযং যদি পরস্পরং দংদশ্যধ্ৱে ঽশাশ্যধ্ৱে চ তর্হি যুষ্মাকম্ একোঽন্যেন যন্ন গ্রস্যতে তত্র যুষ্মাভিঃ সাৱধানৈ র্ভৱিতৱ্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိန္တု ယူယံ ယဒိ ပရသ္ပရံ ဒံဒၑျဓွေ 'ၑာၑျဓွေ စ တရှိ ယုၐ္မာကမ် ဧကော'နျေန ယန္န ဂြသျတေ တတြ ယုၐ္မာဘိး သာဝဓာနဲ ရ္ဘဝိတဝျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kintu yUyaM yadi parasparaM daMdazyadhvE 'zAzyadhvE ca tarhi yuSmAkam EkO'nyEna yanna grasyatE tatra yuSmAbhiH sAvadhAnai rbhavitavyaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 કિન્તુ યૂયં યદિ પરસ્પરં દંદશ્યધ્વે ઽશાશ્યધ્વે ચ તર્હિ યુષ્માકમ્ એકોઽન્યેન યન્ન ગ્રસ્યતે તત્ર યુષ્માભિઃ સાવધાનૈ ર્ભવિતવ્યં|

Ver Capítulo Copiar




गलातियों 5:15
16 Referencias Cruzadas  

तथा कस्यापि परिवारो यदि परस्परं विरोधी भवति तर्हि सोपि परिवारः स्थिरं स्थातुं न शक्नोति।


युष्मन्मध्ये मात्सर्य्यविवादभेदा भवन्ति ततः किं शारीरिकाचारिणो नाध्वे मानुषिकमार्गेण च न चरथ?


कोऽपि यदि युष्मान् दासान् करोति यदि वा युष्माकं सर्व्वस्वं ग्रसति यदि वा युष्मान् हरति यदि वात्माभिमानी भवति यदि वा युष्माकं कपोलम् आहन्ति तर्हि तदपि यूयं सहध्वे।


अहं यदागमिष्यामि, तदा युष्मान् यादृशान् द्रष्टुं नेच्छामि तादृशान् द्रक्ष्यामि, यूयमपि मां यादृशं द्रष्टुं नेच्छथ तादृशं द्रक्ष्यथ, युष्मन्मध्ये विवाद ईर्ष्या क्रोधो विपक्षता परापवादः कर्णेजपनं दर्पः कलहश्चैते भविष्यन्ति;


इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं


दर्पः परस्परं निर्भर्त्सनं द्वेषश्चास्माभि र्न कर्त्तव्यानि।


यूयं कुक्कुरेभ्यः सावधाना भवत दुष्कर्म्मकारिभ्यः सावधाना भवत छिन्नमूलेभ्यो लोकेभ्यश्च सावधाना भवत।


सावधाना भवत मानुषिकशिक्षात इहलोकस्य वर्णमालातश्चोत्पन्ना ख्रीष्टस्य विपक्षा या दर्शनविद्या मिथ्याप्रतारणा च तया कोऽपि युष्माकं क्षतिं न जनयतु।


किन्तु युष्मदन्तःकरणमध्ये यदि तिक्तेर्ष्या विवादेच्छा च विद्यते तर्हि सत्यमतस्य विरुद्धं न श्लाघध्वं नचानृतं कथयत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos