Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 5:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যস্মাৎ ৎৱং সমীপৱাসিনি স্ৱৱৎ প্ৰেম কুৰ্য্যা ইত্যেকাজ্ঞা কৃৎস্নাযা ৱ্যৱস্থাযাঃ সাৰসংগ্ৰহঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যস্মাৎ ৎৱং সমীপৱাসিনি স্ৱৱৎ প্রেম কুর্য্যা ইত্যেকাজ্ঞা কৃৎস্নাযা ৱ্যৱস্থাযাঃ সারসংগ্রহঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယသ္မာတ် တွံ သမီပဝါသိနိ သွဝတ် ပြေမ ကုရျျာ ဣတျေကာဇ္ဉာ ကၖတ္သ္နာယာ ဝျဝသ္ထာယား သာရသံဂြဟး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yasmAt tvaM samIpavAsini svavat prEma kuryyA ityEkAjnjA kRtsnAyA vyavasthAyAH sArasaMgrahaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 યસ્માત્ ત્વં સમીપવાસિનિ સ્વવત્ પ્રેમ કુર્ય્યા ઇત્યેકાજ્ઞા કૃત્સ્નાયા વ્યવસ્થાયાઃ સારસંગ્રહઃ|

Ver Capítulo Copiar




गलातियों 5:14
14 Referencias Cruzadas  

यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।


तथा "स्वप्रतिवासिनि स्ववत् प्रेम कुरुध्वं," एषा या द्वितीयाज्ञा सा तादृशी; एताभ्यां द्वाभ्याम् आज्ञाभ्याम् अन्या काप्याज्ञा श्रेष्ठा नास्ति।


अपरं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैः सर्व्वशक्तिभिश्च ईश्वरे प्रेमकरणं तथा स्वमीपवासिनि स्ववत् प्रेमकरणञ्च सर्व्वेभ्यो होमबलिदानादिभ्यः श्रष्ठं भवति।


यूयं परस्परं प्रीयध्वम् अहं युष्मासु यथा प्रीये यूयमपि परस्परम् तथैव प्रीयध्वं, युष्मान् इमां नवीनाम् आज्ञाम् आदिशामि।


ख्रीष्टस्यानुग्रहेण यो युष्मान् आहूतवान् तस्मान्निवृत्य यूयम् अतितूर्णम् अन्यं सुसंवादम् अन्ववर्त्तत तत्राहं विस्मयं मन्ये।


युष्माकम् एकैको जनः परस्य भारं वहत्वनेन प्रकारेण ख्रीष्टस्य विधिं पालयत।


उपदेशस्य त्वभिप्रेतं फलं निर्म्मलान्तःकरणेन सत्संवेदेन निष्कपटविश्वासेन च युक्तं प्रेम।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos