Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 5:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 परन्तु हे भ्रातरः, यद्यहम् इदानीम् अपि त्वक्छेदं प्रचारयेयं तर्हि कुत उपद्रवं भुञ्जिय? तत्कृते क्रुशं निर्ब्बाधम् अभविष्यत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 পৰন্তু হে ভ্ৰাতৰঃ, যদ্যহম্ ইদানীম্ অপি ৎৱক্ছেদং প্ৰচাৰযেযং তৰ্হি কুত উপদ্ৰৱং ভুঞ্জিয? তৎকৃতে ক্ৰুশং নিৰ্ব্বাধম্ অভৱিষ্যৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 পরন্তু হে ভ্রাতরঃ, যদ্যহম্ ইদানীম্ অপি ৎৱক্ছেদং প্রচারযেযং তর্হি কুত উপদ্রৱং ভুঞ্জিয? তৎকৃতে ক্রুশং নির্ব্বাধম্ অভৱিষ্যৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပရန္တု ဟေ ဘြာတရး, ယဒျဟမ် ဣဒါနီမ် အပိ တွက္ဆေဒံ ပြစာရယေယံ တရှိ ကုတ ဥပဒြဝံ ဘုဉ္ဇိယ? တတ္ကၖတေ ကြုၑံ နိရ္ဗ္ဗာဓမ် အဘဝိၐျတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 parantu hE bhrAtaraH, yadyaham idAnIm api tvakchEdaM pracArayEyaM tarhi kuta upadravaM bhunjjiya? tatkRtE kruzaM nirbbAdham abhaviSyat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 પરન્તુ હે ભ્રાતરઃ, યદ્યહમ્ ઇદાનીમ્ અપિ ત્વક્છેદં પ્રચારયેયં તર્હિ કુત ઉપદ્રવં ભુઞ્જિય? તત્કૃતે ક્રુશં નિર્બ્બાધમ્ અભવિષ્યત્|

Ver Capítulo Copiar




गलातियों 5:11
17 Referencias Cruzadas  

पौलस्तं स्वसङ्गिनं कर्त्तुं मतिं कृत्वा तं गृहीत्वा तद्देशनिवासिनां यिहूदीयानाम् अनुरोधात् तस्य त्वक्छेदं कृतवान् यतस्तस्य पिता भिन्नदेशीयलोक इति सर्व्वैरज्ञायत।


शिशूनां त्वक्छेदनाद्याचरणं प्रतिषिध्य त्वं भिन्नदेशनिवासिनो यिहूदीयलोकान् मूसावाक्यम् अश्रद्धातुम् उपदिशसीति तैः श्रुतमस्ति।


प्रोच्चैः प्रावोचन्, हे इस्रायेल्लोकाः सर्व्वे साहाय्यं कुरुत। यो मनुज एतेषां लोकानां मूसाव्यवस्थाया एतस्य स्थानस्यापि विपरीतं सर्व्वत्र सर्व्वान् शिक्षयति स एषः; विशेषतः स भिन्नदेशीयलोकान् मन्दिरम् आनीय पवित्रस्थानमेतद् अपवित्रमकरोत्।


यतो हेतो र्ये विनश्यन्ति ते तां क्रुशस्य वार्त्तां प्रलापमिव मन्यन्ते किञ्च परित्राणं लभमानेष्वस्मासु सा ईश्वरीयशक्तिस्वरूपा।


वयञ्च क्रुशे हतं ख्रीष्टं प्रचारयामः। तस्य प्रचारो यिहूदीयै र्विघ्न इव भिन्नदेशीयैश्च प्रलाप इव मन्यते,


वयमपि कुतः प्रतिदण्डं प्राणभीतिम् अङ्गीकुर्म्महे?


ततो मम सहचरस्तीतो यद्यपि यूनानीय आसीत् तथापि तस्य त्वक्छेदोऽप्यावश्यको न बभूव।


हे निर्ब्बोधा गालातिलोकाः, युष्माकं मध्ये क्रुशे हत इव यीशुः ख्रीष्टो युष्माकं समक्षं प्रकाशित आसीत् अतो यूयं यथा सत्यं वाक्यं न गृह्लीथ तथा केनामुह्यत?


किन्तु तदानीं शारीरिकनियमेन जातः पुत्रो यद्वद् आत्मिकनियमेन जातं पुत्रम् उपाद्रवत् तथाधुनापि।


ये शारीरिकविषये सुदृश्या भवितुमिच्छन्ति ते यत् ख्रीष्टस्य क्रुशस्य कारणादुपद्रवस्य भागिनो न भवन्ति केवलं तदर्थं त्वक्छेदे युष्मान् प्रवर्त्तयन्ति।


इतः परं कोऽपि मां न क्लिश्नातु यस्माद् अहं स्वगात्रे प्रभो र्यीशुख्रीष्टस्य चिह्नानि धारये।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos