Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 4:30 - सत्यवेदः। Sanskrit NT in Devanagari

30 किन्तु शास्त्रे किं लिखितं? "त्वम् इमां दासीं तस्याः पुत्रञ्चापसारय यत एष दासीपुत्रः पत्नीपुत्रेण समं नोत्तराधिकारी भविय्यतीति।"

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 কিন্তু শাস্ত্ৰে কিং লিখিতং? "ৎৱম্ ইমাং দাসীং তস্যাঃ পুত্ৰঞ্চাপসাৰয যত এষ দাসীপুত্ৰঃ পত্নীপুত্ৰেণ সমং নোত্তৰাধিকাৰী ভৱিয্যতীতি| "

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 কিন্তু শাস্ত্রে কিং লিখিতং? "ৎৱম্ ইমাং দাসীং তস্যাঃ পুত্রঞ্চাপসারয যত এষ দাসীপুত্রঃ পত্নীপুত্রেণ সমং নোত্তরাধিকারী ভৱিয্যতীতি| "

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ကိန္တု ၑာသ္တြေ ကိံ လိခိတံ? "တွမ် ဣမာံ ဒါသီံ တသျား ပုတြဉ္စာပသာရယ ယတ ဧၐ ဒါသီပုတြး ပတ္နီပုတြေဏ သမံ နောတ္တရာဓိကာရီ ဘဝိယျတီတိ၊ "

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 kintu zAstrE kiM likhitaM? "tvam imAM dAsIM tasyAH putranjcApasAraya yata ESa dAsIputraH patnIputrENa samaM nOttarAdhikArI bhaviyyatIti|"

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 કિન્તુ શાસ્ત્રે કિં લિખિતં? "ત્વમ્ ઇમાં દાસીં તસ્યાઃ પુત્રઞ્ચાપસારય યત એષ દાસીપુત્રઃ પત્નીપુત્રેણ સમં નોત્તરાધિકારી ભવિય્યતીતિ| "

Ver Capítulo Copiar




गलातियों 4:30
11 Referencias Cruzadas  

दासश्च निरन्तरं निवेशने न तिष्ठति किन्तु पुत्रो निरन्तरं तिष्ठति।


ईश्वरेण पूर्व्वं ये प्रदृष्टास्ते स्वकीयलोका अपसारिता इति नहि। अपरम् एलियोपाख्याने शास्त्रे यल्लिखितम् आस्ते तद् यूयं किं न जानीथ?


शास्त्रे किं लिखति? इब्राहीम् ईश्वरे विश्वसनात् स विश्वासस्तस्मै पुण्यार्थं गणितो बभूव।


किन्तु यीशुख्रीष्टे यो विश्वासस्तत्सम्बन्धियाः प्रतिज्ञायाः फलं यद् विश्वासिलोकेभ्यो दीयते तदर्थं शास्त्रदाता सर्व्वान् पापाधीनान् गणयति।


ईश्वरो भिन्नजातीयान् विश्वासेन सपुण्यीकरिष्यतीति पूर्व्वं ज्ञात्वा शास्त्रदाता पूर्व्वम् इब्राहीमं सुसंवादं श्रावयन जगाद, त्वत्तो भिन्नजातीयाः सर्व्व आशिषं प्राप्स्यन्तीति।


तन्मां वदत। लिखितमास्ते, इब्राहीमो द्वौ पुत्रावासाते तयोरेको दास्यां द्वितीयश्च पत्न्यां जातः।


अतएव हे भ्रातरः, वयं दास्याः सन्ताना न भूत्वा पात्न्याः सन्ताना भवामः।


यूयं किं मन्यध्वे? शास्त्रस्य वाक्यं किं फलहीनं भवेत्? अस्मदन्तर्वासी य आत्मा स वा किम् ईर्ष्यार्थं प्रेम करोति?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos