Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 4:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 हे भ्रातृगण, इम्हाक् इव वयं प्रतिज्ञया जाताः सन्तानाः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 হে ভ্ৰাতৃগণ, ইম্হাক্ ইৱ ৱযং প্ৰতিজ্ঞযা জাতাঃ সন্তানাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 হে ভ্রাতৃগণ, ইম্হাক্ ইৱ ৱযং প্রতিজ্ঞযা জাতাঃ সন্তানাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဟေ ဘြာတၖဂဏ, ဣမှာက် ဣဝ ဝယံ ပြတိဇ္ဉယာ ဇာတား သန္တာနား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 hE bhrAtRgaNa, imhAk iva vayaM pratijnjayA jAtAH santAnAH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 હે ભ્રાતૃગણ, ઇમ્હાક્ ઇવ વયં પ્રતિજ્ઞયા જાતાઃ સન્તાનાઃ|

Ver Capítulo Copiar




गलातियों 4:28
8 Referencias Cruzadas  

यूयमपि तेषां भविष्यद्वादिनां सन्तानाः, "तव वंशोद्भवपुंसा सर्व्वदेशीया लोका आशिषं प्राप्ता भविष्यन्ति", इब्राहीमे कथामेतां कथयित्वा ईश्वरोस्माकं पूर्व्वपुरुषैः सार्द्धं यं नियमं स्थिरीकृतवान् तस्य नियमस्याधिकारिणोपि यूयं भवथ।


अपरम् इब्राहीमो वंशे जाता अपि सर्व्वे तस्यैव सन्ताना न भवन्ति किन्तु इस्हाको नाम्ना तव वंशो विख्यातो भविष्यति।


किञ्च यूयं यदि ख्रीष्टस्य भवथ तर्हि सुतराम् इब्राहीमः सन्तानाः प्रतिज्ञया सम्पदधिकारिणश्चाध्वे।


तयो र्यो दास्यां जातः स शारीरिकनियमेन जज्ञे यश्च पत्न्यां जातः स प्रतिज्ञया जज्ञे।


हे भ्रातरः अस्माकं प्रभो र्यीशुख्रीष्टस्य प्रसादो युष्माकम् आत्मनि स्थेयात्। तथास्तु।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos