Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 4:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 यस्माद् हाजिराशब्देनारवदेशस्थसीनयपर्व्वतो बोध्यते, सा च वर्त्तमानाया यिरूशालम्पुर्य्याः सदृशी। यतः स्वबालैः सहिता सा दासत्व आस्ते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যস্মাদ্ হাজিৰাশব্দেনাৰৱদেশস্থসীনযপৰ্ৱ্ৱতো বোধ্যতে, সা চ ৱৰ্ত্তমানাযা যিৰূশালম্পুৰ্য্যাঃ সদৃশী| যতঃ স্ৱবালৈঃ সহিতা সা দাসৎৱ আস্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যস্মাদ্ হাজিরাশব্দেনারৱদেশস্থসীনযপর্ৱ্ৱতো বোধ্যতে, সা চ ৱর্ত্তমানাযা যিরূশালম্পুর্য্যাঃ সদৃশী| যতঃ স্ৱবালৈঃ সহিতা সা দাসৎৱ আস্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယသ္မာဒ် ဟာဇိရာၑဗ္ဒေနာရဝဒေၑသ္ထသီနယပရွွတော ဗောဓျတေ, သာ စ ဝရ္တ္တမာနာယာ ယိရူၑာလမ္ပုရျျား သဒၖၑီ၊ ယတး သွဗာလဲး သဟိတာ သာ ဒါသတွ အာသ္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yasmAd hAjirAzabdEnAravadEzasthasInayaparvvatO bOdhyatE, sA ca varttamAnAyA yirUzAlampuryyAH sadRzI| yataH svabAlaiH sahitA sA dAsatva AstE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 યસ્માદ્ હાજિરાશબ્દેનારવદેશસ્થસીનયપર્વ્વતો બોધ્યતે, સા ચ વર્ત્તમાનાયા યિરૂશાલમ્પુર્ય્યાઃ સદૃશી| યતઃ સ્વબાલૈઃ સહિતા સા દાસત્વ આસ્તે|

Ver Capítulo Copiar




गलातियों 4:25
12 Referencias Cruzadas  

हे यिरूशालम् हे यिरूशालम् नगरि त्वं भविष्यद्वादिनो हतवती, तव समीपं प्रेरितांश्च पाषाणैराहतवती, यथा कुक्कुटी शावकान् पक्षाधः संगृह्लाति, तथा तव सन्तानान् संग्रहीतुं अहं बहुवारम् ऐच्छं; किन्तु त्वं न सममन्यथाः।


हे यिरूशालम् हे यिरूशालम् त्वं भविष्यद्वादिनो हंसि तवान्तिके प्रेरितान् प्रस्तरैर्मारयसि च, यथा कुक्कुटी निजपक्षाधः स्वशावकान् संगृह्लाति, तथाहमपि तव शिशून् संग्रहीतुं कतिवारान् ऐच्छं किन्तु त्वं नैच्छः।


बालकैः सार्द्धं भूमिसात् करिष्यन्ति च त्वन्मध्ये पाषाणैकोपि पाषाणोपरि न स्थास्यति च, काल ईदृश उपस्थास्यति।


हे गालीलीयलोका यूयं किमर्थं गगणं प्रति निरीक्ष्य दण्डायमानास्तिष्ठथ? युष्माकं समीपात् स्वर्गं नीतो यो यीशुस्तं यूयं यथा स्वर्गम् आरोहन्तम् अदर्शम् तथा स पुनश्चागमिष्यति।


पूर्व्वनियुक्तानां प्रेरितानां समीपं यिरूशालमं न गत्वारवदेशं गतवान् पश्चात् तत्स्थानाद् दम्मेषकनगरं परावृत्यागतवान्।


इदमाख्यानं दृष्टन्तस्वरूपं। ते द्वे योषितावीश्वरीयसन्धी तयोरेका सीनयपर्व्वताद् उत्पन्ना दासजनयित्री च सा तु हाजिरा।


किन्तु स्वर्गीया यिरूशालम्पुरी पत्नी सर्व्वेषाम् अस्माकं माता चास्ते।


अपरञ्च स्पृश्यः पर्व्वतः प्रज्वलितो वह्निः कृष्णावर्णो मेघो ऽन्धकारो झञ्भ्श तूरीवाद्यं वाक्यानां शब्दश्च नैतेषां सन्निधौ यूयम् आगताः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos