Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 4:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 इदमाख्यानं दृष्टन्तस्वरूपं। ते द्वे योषितावीश्वरीयसन्धी तयोरेका सीनयपर्व्वताद् उत्पन्ना दासजनयित्री च सा तु हाजिरा।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ইদমাখ্যানং দৃষ্টন্তস্ৱৰূপং| তে দ্ৱে যোষিতাৱীশ্ৱৰীযসন্ধী তযোৰেকা সীনযপৰ্ৱ্ৱতাদ্ উৎপন্না দাসজনযিত্ৰী চ সা তু হাজিৰা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ইদমাখ্যানং দৃষ্টন্তস্ৱরূপং| তে দ্ৱে যোষিতাৱীশ্ৱরীযসন্ধী তযোরেকা সীনযপর্ৱ্ৱতাদ্ উৎপন্না দাসজনযিত্রী চ সা তু হাজিরা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဣဒမာချာနံ ဒၖၐ္ဋန္တသွရူပံ၊ တေ ဒွေ ယောၐိတာဝီၑွရီယသန္ဓီ တယောရေကာ သီနယပရွွတာဒ် ဥတ္ပန္နာ ဒါသဇနယိတြီ စ သာ တု ဟာဇိရာ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 idamAkhyAnaM dRSTantasvarUpaM| tE dvE yOSitAvIzvarIyasandhI tayOrEkA sInayaparvvatAd utpannA dAsajanayitrI ca sA tu hAjirA|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 ઇદમાખ્યાનં દૃષ્ટન્તસ્વરૂપં| તે દ્વે યોષિતાવીશ્વરીયસન્ધી તયોરેકા સીનયપર્વ્વતાદ્ ઉત્પન્ના દાસજનયિત્રી ચ સા તુ હાજિરા|

Ver Capítulo Copiar




गलातियों 4:24
24 Referencias Cruzadas  

एतेन दृष्टान्तीयेन वाक्येन व्यादाय वदनं निजं। अहं प्रकाशयिष्यामि गुप्तवाक्यं पुराभवं। यदेतद्वचनं भविष्यद्वादिना प्रोक्तमासीत्, तत् सिद्धमभवत्।


यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत।


तान् प्रति यान्येतानि जघटिरे तान्यस्माकं निदर्शनानि जगतः शेषयुगे वर्त्तमानानाम् अस्माकं शिक्षार्थं लिखितानि च बभूवुः।


यतस्तेऽनुचरत आत्मिकाद् अचलात् लब्धं तोयं पपुः सोऽचलः ख्रीष्टएव।


यस्माद् हाजिराशब्देनारवदेशस्थसीनयपर्व्वतो बोध्यते, सा च वर्त्तमानाया यिरूशालम्पुर्य्याः सदृशी। यतः स्वबालैः सहिता सा दासत्व आस्ते।


तद्वद् वयमपि बाल्यकाले दासा इव संसारस्याक्षरमालाया अधीना आस्महे।


ख्रीष्टोऽस्मभ्यं यत् स्वातन्त्र्यं दत्तवान् यूयं तत्र स्थिरास्तिष्ठत दासत्वयुगेन पुन र्न निबध्यध्वं।


यत ईश्वरो मृतानप्युत्थापयितुं शक्नोतीति स मेने तस्मात् स उपमारूपं तं लेभे।


नूतननियमस्य मध्यस्थो यीशुः, अपरं हाबिलो रक्तात् श्रेयः प्रचारकं प्रोक्षणस्य रक्तञ्चैतेषां सन्निधौ यूयम् आगताः।


अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो


"परमेश इदं शेपे न च तस्मान्निवर्त्स्यते। त्वं मल्कीषेदकः श्रेण्यां याजकोऽसि सदातनः।"


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos