Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 4:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 हे भ्रातरः, अहं यादृशोऽस्मि यूयमपि तादृशा भवतेति प्रार्थये यतोऽहमपि युष्मत्तुल्योऽभवं युष्माभि र्मम किमपि नापराद्धं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 হে ভ্ৰাতৰঃ, অহং যাদৃশোঽস্মি যূযমপি তাদৃশা ভৱতেতি প্ৰাৰ্থযে যতোঽহমপি যুষ্মত্তুল্যোঽভৱং যুষ্মাভি ৰ্মম কিমপি নাপৰাদ্ধং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 হে ভ্রাতরঃ, অহং যাদৃশোঽস্মি যূযমপি তাদৃশা ভৱতেতি প্রার্থযে যতোঽহমপি যুষ্মত্তুল্যোঽভৱং যুষ্মাভি র্মম কিমপি নাপরাদ্ধং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဟေ ဘြာတရး, အဟံ ယာဒၖၑော'သ္မိ ယူယမပိ တာဒၖၑာ ဘဝတေတိ ပြာရ္ထယေ ယတော'ဟမပိ ယုၐ္မတ္တုလျော'ဘဝံ ယုၐ္မာဘိ ရ္မမ ကိမပိ နာပရာဒ္ဓံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 hE bhrAtaraH, ahaM yAdRzO'smi yUyamapi tAdRzA bhavatEti prArthayE yatO'hamapi yuSmattulyO'bhavaM yuSmAbhi rmama kimapi nAparAddhaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 હે ભ્રાતરઃ, અહં યાદૃશોઽસ્મિ યૂયમપિ તાદૃશા ભવતેતિ પ્રાર્થયે યતોઽહમપિ યુષ્મત્તુલ્યોઽભવં યુષ્માભિ ર્મમ કિમપિ નાપરાદ્ધં|

Ver Capítulo Copiar




गलातियों 4:12
13 Referencias Cruzadas  

शिशूनां त्वक्छेदनाद्याचरणं प्रतिषिध्य त्वं भिन्नदेशनिवासिनो यिहूदीयलोकान् मूसावाक्यम् अश्रद्धातुम् उपदिशसीति तैः श्रुतमस्ति।


येनाहं शोकयुक्तीकृतस्तेन केवलमहं शोकयुक्तीकृतस्तन्नहि किन्त्वंशतो यूयं सर्व्वेऽपि यतोऽहमत्र कस्मिंश्चिद् दोषमारोपयितुं नेच्छामि।


हे करिन्थिनः, युष्माकं प्रति ममास्यं मुक्तं ममान्तःकरणाञ्च विकसितं।


किन्तु मह्यं न्याय्यफलदानार्थं युष्माभिरपि विकसितै र्भवितव्यम् इत्यहं निजबालकानिव युष्मान् वदामि।


ततस्ते प्रकृतसुसंवादरूपे सरलपथे न चरन्तीति दृष्ट्वाहं सर्व्वेषां साक्षात् पितरम् उक्तवान् त्वं यिहूदी सन् यदि यिहूदिमतं विहाय भिन्नजातीय इवाचरसि तर्हि यिहूदिमताचरणाय भिन्नजातीयान् कुतः प्रवर्त्तयसि?


युष्मदर्थं मया यः परिश्रमोऽकारि स विफलो जात इति युष्मानध्यहं बिभेमि।


पूर्व्वमहं कलेवरस्य दौर्ब्बल्येन युष्मान् सुसंवादम् अज्ञापयमिति यूयं जानीथ।


किन्तु येनाहं संसाराय हतः संसारोऽपि मह्यं हतस्तदस्मत्प्रभो र्यीशुख्रीष्टस्य क्रुशं विनान्यत्र कुत्रापि मम श्लाघनं कदापि न भवतु।


हे भ्रातरः अस्माकं प्रभो र्यीशुख्रीष्टस्य प्रसादो युष्माकम् आत्मनि स्थेयात्। तथास्तु।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos