Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 4:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 युष्मदर्थं मया यः परिश्रमोऽकारि स विफलो जात इति युष्मानध्यहं बिभेमि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যুষ্মদৰ্থং মযা যঃ পৰিশ্ৰমোঽকাৰি স ৱিফলো জাত ইতি যুষ্মানধ্যহং বিভেমি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যুষ্মদর্থং মযা যঃ পরিশ্রমোঽকারি স ৱিফলো জাত ইতি যুষ্মানধ্যহং বিভেমি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယုၐ္မဒရ္ထံ မယာ ယး ပရိၑြမော'ကာရိ သ ဝိဖလော ဇာတ ဣတိ ယုၐ္မာနဓျဟံ ဗိဘေမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yuSmadarthaM mayA yaH parizramO'kAri sa viphalO jAta iti yuSmAnadhyahaM bibhEmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 યુષ્મદર્થં મયા યઃ પરિશ્રમોઽકારિ સ વિફલો જાત ઇતિ યુષ્માનધ્યહં બિભેમિ|

Ver Capítulo Copiar




गलातियों 4:11
13 Referencias Cruzadas  

तेषु फ्रुगियागालातियादेशमध्येन गतेषु सत्सु पवित्र आत्मा तान् आशियादेशे कथां प्रकाशयितुं प्रतिषिद्धवान्।


अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।


तत्कालेऽहम् ईश्वरदर्शनाद् यात्राम् अकरवं मया यः परिश्रमोऽकारि कारिष्यते वा स यन्निष्फलो न भवेत् तदर्थं भिन्नजातीयानां मध्ये मया घोष्यमाणः सुसंवादस्तत्रत्येभ्यो लोकेभ्यो विशेषतो मान्येभ्यो नरेभ्यो मया न्यवेद्यत।


यूयं दिवसान् मासान् तिथीन् संवत्सरांश्च सम्मन्यध्वे।


हे भ्रातरः, अहं यादृशोऽस्मि यूयमपि तादृशा भवतेति प्रार्थये यतोऽहमपि युष्मत्तुल्योऽभवं युष्माभि र्मम किमपि नापराद्धं।


अहमिदानीं युष्माकं सन्निधिं गत्वा स्वरान्तरेण युष्मान् सम्भाषितुं कामये यतो युष्मानधि व्याकुलोऽस्मि।


यतस्तेषां मध्ये यूयं जीवनवाक्यं धारयन्तो जगतो दीपका इव दीप्यध्वे। युष्माभिस्तथा कृते मम यत्नः परिश्रमो वा न निष्फलो जात इत्यहं ख्रीष्टस्य दिने श्लाघां कर्त्तुं शक्ष्यामि।


तस्मात् परीक्षकेण युष्मासु परीक्षितेष्वस्माकं परिश्रमो विफलो भविष्यतीति भयं सोढुं यदाहं नाशक्नुवं तदा युष्माकं विश्वासस्य तत्त्वावधारणाय तम् अप्रेषयं।


अस्माकं श्रमो यत् पण्डश्रमो न भवेत् किन्तु सम्पूर्णं वेतनमस्माभि र्लभ्येत तदर्थं स्वानधि सावधाना भवतः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos