Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 3:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 ईश्वरो भिन्नजातीयान् विश्वासेन सपुण्यीकरिष्यतीति पूर्व्वं ज्ञात्वा शास्त्रदाता पूर्व्वम् इब्राहीमं सुसंवादं श्रावयन जगाद, त्वत्तो भिन्नजातीयाः सर्व्व आशिषं प्राप्स्यन्तीति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ঈশ্ৱৰো ভিন্নজাতীযান্ ৱিশ্ৱাসেন সপুণ্যীকৰিষ্যতীতি পূৰ্ৱ্ৱং জ্ঞাৎৱা শাস্ত্ৰদাতা পূৰ্ৱ্ৱম্ ইব্ৰাহীমং সুসংৱাদং শ্ৰাৱযন জগাদ, ৎৱত্তো ভিন্নজাতীযাঃ সৰ্ৱ্ৱ আশিষং প্ৰাপ্স্যন্তীতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ঈশ্ৱরো ভিন্নজাতীযান্ ৱিশ্ৱাসেন সপুণ্যীকরিষ্যতীতি পূর্ৱ্ৱং জ্ঞাৎৱা শাস্ত্রদাতা পূর্ৱ্ৱম্ ইব্রাহীমং সুসংৱাদং শ্রাৱযন জগাদ, ৎৱত্তো ভিন্নজাতীযাঃ সর্ৱ্ৱ আশিষং প্রাপ্স্যন্তীতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဤၑွရော ဘိန္နဇာတီယာန် ဝိၑွာသေန သပုဏျီကရိၐျတီတိ ပူရွွံ ဇ္ဉာတွာ ၑာသ္တြဒါတာ ပူရွွမ် ဣဗြာဟီမံ သုသံဝါဒံ ၑြာဝယန ဇဂါဒ, တွတ္တော ဘိန္နဇာတီယား သရွွ အာၑိၐံ ပြာပ္သျန္တီတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 IzvarO bhinnajAtIyAn vizvAsEna sapuNyIkariSyatIti pUrvvaM jnjAtvA zAstradAtA pUrvvam ibrAhImaM susaMvAdaM zrAvayana jagAda, tvattO bhinnajAtIyAH sarvva AziSaM prApsyantIti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 ઈશ્વરો ભિન્નજાતીયાન્ વિશ્વાસેન સપુણ્યીકરિષ્યતીતિ પૂર્વ્વં જ્ઞાત્વા શાસ્ત્રદાતા પૂર્વ્વમ્ ઇબ્રાહીમં સુસંવાદં શ્રાવયન જગાદ, ત્વત્તો ભિન્નજાતીયાઃ સર્વ્વ આશિષં પ્રાપ્સ્યન્તીતિ|

Ver Capítulo Copiar




गलातियों 3:8
25 Referencias Cruzadas  

तद्वद् अन्यशास्त्रेपि लिख्यते, यथा, "दृष्टिपातं करिष्यन्ति तेऽविधन् यन्तु तम्प्रति।"


यः कश्चिन्मयि विश्वसिति धर्म्मग्रन्थस्य वचनानुसारेण तस्याभ्यन्तरतोऽमृततोयस्य स्रोतांसि निर्गमिष्यन्ति।


सोभिषिक्त्तो दायूदो वंशे दायूदो जन्मस्थाने बैत्लेहमि पत्तने जनिष्यते धर्म्मग्रन्थे किमित्थं लिखितं नास्ति?


तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षवार्श्व उपाविश।


फिरौणि शास्त्रे लिखति, अहं त्वद्द्वारा मत्पराक्रमं दर्शयितुं सर्व्वपृथिव्यां निजनाम प्रकाशयितुञ्च त्वां स्थापितवान्।


तर्हि वयं किं वक्ष्यामः? इतरदेशीया लोका अपि पुण्यार्थम् अयतमाना विश्वासेन पुण्यम् अलभन्त;


परन्त्विब्राहीमे तस्य सन्तानाय च प्रतिज्ञाः प्रति शुश्रुविरे तत्र सन्तानशब्दं बहुवचनान्तम् अभूत्वा तव सन्तानायेत्येकवचनान्तं बभूव स च सन्तानः ख्रीष्ट एव।


किन्तु यीशुख्रीष्टे यो विश्वासस्तत्सम्बन्धियाः प्रतिज्ञायाः फलं यद् विश्वासिलोकेभ्यो दीयते तदर्थं शास्त्रदाता सर्व्वान् पापाधीनान् गणयति।


किन्तु शास्त्रे किं लिखितं? "त्वम् इमां दासीं तस्याः पुत्रञ्चापसारय यत एष दासीपुत्रः पत्नीपुत्रेण समं नोत्तराधिकारी भविय्यतीति।"


यतो ऽस्माकं समीपे यद्वत् तद्वत् तेषां समीपेऽपि सुसंवादः प्रचारितो ऽभवत् किन्तु तैः श्रुतं वाक्यं तान् प्रति निष्फलम् अभवत्, यतस्ते श्रोतारो विश्वासेन सार्द्धं तन्नामिश्रयन्।


अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos