Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 3:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 यो युष्मभ्यम् आत्मानं दत्तवान् युष्मन्मध्य आश्चर्य्याणि कर्म्माणि च साधितवान् स किं व्यवस्थापालनेन विश्वासवाक्यस्य श्रवणेन वा तत् कृतवान्?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যো যুষ্মভ্যম্ আত্মানং দত্তৱান্ যুষ্মন্মধ্য আশ্চৰ্য্যাণি কৰ্ম্মাণি চ সাধিতৱান্ স কিং ৱ্যৱস্থাপালনেন ৱিশ্ৱাসৱাক্যস্য শ্ৰৱণেন ৱা তৎ কৃতৱান্?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যো যুষ্মভ্যম্ আত্মানং দত্তৱান্ যুষ্মন্মধ্য আশ্চর্য্যাণি কর্ম্মাণি চ সাধিতৱান্ স কিং ৱ্যৱস্থাপালনেন ৱিশ্ৱাসৱাক্যস্য শ্রৱণেন ৱা তৎ কৃতৱান্?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယော ယုၐ္မဘျမ် အာတ္မာနံ ဒတ္တဝါန် ယုၐ္မန္မဓျ အာၑ္စရျျာဏိ ကရ္မ္မာဏိ စ သာဓိတဝါန် သ ကိံ ဝျဝသ္ထာပါလနေန ဝိၑွာသဝါကျသျ ၑြဝဏေန ဝါ တတ် ကၖတဝါန်?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yO yuSmabhyam AtmAnaM dattavAn yuSmanmadhya AzcaryyANi karmmANi ca sAdhitavAn sa kiM vyavasthApAlanEna vizvAsavAkyasya zravaNEna vA tat kRtavAn?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 યો યુષ્મભ્યમ્ આત્માનં દત્તવાન્ યુષ્મન્મધ્ય આશ્ચર્ય્યાણિ કર્મ્માણિ ચ સાધિતવાન્ સ કિં વ્યવસ્થાપાલનેન વિશ્વાસવાક્યસ્ય શ્રવણેન વા તત્ કૃતવાન્?

Ver Capítulo Copiar




गलातियों 3:5
14 Referencias Cruzadas  

अतः स्वानुग्रहकथायाः प्रमाणं दत्वा तयो र्हस्तै र्बहुलक्षणम् अद्भुतकर्म्म च प्राकाशयद् यः प्रभुस्तस्य कथा अक्षोभेन प्रचार्य्य तौ तत्र बहुदिनानि समवातिष्ठेतां।


अतएव श्रवणाद् विश्वास ऐश्वरवाक्यप्रचारात् श्रवणञ्च भवति।


केवलं तान्येव विनान्यस्य कस्यचित् कर्म्मणो वर्णनां कर्त्तुं प्रगल्भो न भवामि। तस्मात् आ यिरूशालम इल्लूरिकं यावत् सर्व्वत्र ख्रीष्टस्य सुसंवादं प्राचारयं।


अन्यस्मै दुःसाध्यसाधनशक्तिरन्यस्मै चेश्वरीयादेशः, अन्यस्मै चातिमानुषिकस्यादेशस्य विचारसामर्थ्यम्, अन्यस्मै परभाषाभाषणशक्तिरन्यस्मै च भाषार्थभाषणसामर्यं दीयते।


अस्माकं युद्धास्त्राणि च न शारीरिकानि किन्त्वीश्वरेण दुर्गभञ्जनाय प्रबलानि भवन्ति,


सर्व्वथाद्भुतक्रियाशक्तिलक्षणैः प्रेरितस्य चिह्नानि युष्माकं मध्ये सधैर्य्यं मया प्रकाशितानि।


ख्रीष्टो मया कथां कथयत्येतस्य प्रमाणं यूयं मृगयध्वे, स तु युष्मान् प्रति दुर्ब्बलो नहि किन्तु सबल एव।


तर्ह्यात्मनः सेवा किं ततोऽपि बहुतेजस्विनी न भवेत्?


बीजं भेजनीयम् अन्नञ्च वप्त्रे येन विश्राण्यते स युष्मभ्यम् अपि बीजं विश्राण्य बहुलीकरिष्यति युष्माकं धर्म्मफलानि वर्द्धयिष्यति च।


अहं युष्मत्तः कथामेकां जिज्ञासे यूयम् आत्मानं केनालभध्वं? व्यवस्थापालनेन किं वा विश्वासवाक्यस्य श्रवणेन?


युष्माकं प्रार्थनया यीशुख्रीष्टस्यात्मनश्चोपकारेण तत् मन्निस्तारजनकं भविष्यतीति जानामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos