Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 3:23 - सत्यवेदः। Sanskrit NT in Devanagari

23 अतएव विश्वासस्यानागतसमये वयं व्यवस्थाधीनाः सन्तो विश्वासस्योदयं यावद् रुद्धा इवारक्ष्यामहे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অতএৱ ৱিশ্ৱাসস্যানাগতসমযে ৱযং ৱ্যৱস্থাধীনাঃ সন্তো ৱিশ্ৱাসস্যোদযং যাৱদ্ ৰুদ্ধা ইৱাৰক্ষ্যামহে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অতএৱ ৱিশ্ৱাসস্যানাগতসমযে ৱযং ৱ্যৱস্থাধীনাঃ সন্তো ৱিশ্ৱাসস্যোদযং যাৱদ্ রুদ্ধা ইৱারক্ষ্যামহে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အတဧဝ ဝိၑွာသသျာနာဂတသမယေ ဝယံ ဝျဝသ္ထာဓီနား သန္တော ဝိၑွာသသျောဒယံ ယာဝဒ် ရုဒ္ဓါ ဣဝါရက္ၐျာမဟေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 ataEva vizvAsasyAnAgatasamayE vayaM vyavasthAdhInAH santO vizvAsasyOdayaM yAvad ruddhA ivArakSyAmahE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 અતએવ વિશ્વાસસ્યાનાગતસમયે વયં વ્યવસ્થાધીનાઃ સન્તો વિશ્વાસસ્યોદયં યાવદ્ રુદ્ધા ઇવારક્ષ્યામહે|

Ver Capítulo Copiar




गलातियों 3:23
15 Referencias Cruzadas  

ईश्वरेण यः प्रेरितः सएव ईश्वरीयकथां कथयति यत ईश्वर आत्मानं तस्मै अपरिमितम् अददात्।


ईश्वरः सर्व्वान् प्रति कृपां प्रकाशयितुं सर्व्वान् अविश्वासित्वेन गणयति।


व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।


तर्हि व्यवस्था किम्भूता? प्रतिज्ञा यस्मै प्रतिश्रुता तस्य सन्तानस्यागमनं यावद् व्यभिचारनिवारणार्थं व्यवस्थापि दत्ता, सा च दूतैराज्ञापिता मध्यस्थस्य करे समर्पिता च।


हे व्यवस्थाधीनताकाङ्क्षिणः यूयं किं व्यवस्थाया वचनं न गृह्लीथ?


यूयं यद्यात्मना विनीयध्वे तर्हि व्यवस्थाया अधीना न भवथ।


एते सर्व्वे प्रतिज्ञायाः फलान्यप्राप्य केवलं दूरात् तानि निरीक्ष्य वन्दित्वा च, पृथिव्यां वयं विदेशिनः प्रवासिनश्चास्मह इति स्वीकृत्य विश्वासेन प्राणान् तत्यजुः।


यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos