Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 3:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 नैकस्य मध्यस्थो विद्यते किन्त्वीश्वर एक एव।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 নৈকস্য মধ্যস্থো ৱিদ্যতে কিন্ত্ৱীশ্ৱৰ এক এৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 নৈকস্য মধ্যস্থো ৱিদ্যতে কিন্ত্ৱীশ্ৱর এক এৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 နဲကသျ မဓျသ္ထော ဝိဒျတေ ကိန္တွီၑွရ ဧက ဧဝ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 naikasya madhyasthO vidyatE kintvIzvara Eka Eva|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 નૈકસ્ય મધ્યસ્થો વિદ્યતે કિન્ત્વીશ્વર એક એવ|

Ver Capítulo Copiar




गलातियों 3:20
11 Referencias Cruzadas  

हेरोद् बहु मृगयित्वा तस्योद्देशे न प्राप्ते सति रक्षकान् संपृच्छ्य तेषां प्राणान् हन्तुम् आदिष्टवान्।


अतएवाहं वदामि, ईश्वरेण यो नियमः पुरा ख्रीष्टमधि निरचायि ततः परं त्रिंशदधिकचतुःशतवत्सरेषु गतेषु स्थापिता व्यवस्था तं नियमं निरर्थकीकृत्य तदीयप्रतिज्ञा लोप्तुं न शक्नोति।


यत एकोऽद्वितीय ईश्वरो विद्यते किञ्चेश्वरे मानवेषु चैको ऽद्वितीयो मध्यस्थः


नूतननियमस्य मध्यस्थो यीशुः, अपरं हाबिलो रक्तात् श्रेयः प्रचारकं प्रोक्षणस्य रक्तञ्चैतेषां सन्निधौ यूयम् आगताः।


किन्त्विदानीम् असौ तस्मात् श्रेष्ठं सेवकपदं प्राप्तवान् यतः स श्रेष्ठप्रतिज्ञाभिः स्थापितस्य श्रेष्ठनियमस्य मध्यस्थोऽभवत्।


स नूतननियमस्य मध्यस्थोऽभवत् तस्याभिप्रायोऽयं यत् प्रथमनियमलङ्घनरूपपापेभ्यो मृत्युना मुक्तौ जातायाम् आहूतलोका अनन्तकालीयसम्पदः प्रतिज्ञाफलं लभेरन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos