Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 3:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 तर्हि व्यवस्था किम्भूता? प्रतिज्ञा यस्मै प्रतिश्रुता तस्य सन्तानस्यागमनं यावद् व्यभिचारनिवारणार्थं व्यवस्थापि दत्ता, सा च दूतैराज्ञापिता मध्यस्थस्य करे समर्पिता च।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তৰ্হি ৱ্যৱস্থা কিম্ভূতা? প্ৰতিজ্ঞা যস্মৈ প্ৰতিশ্ৰুতা তস্য সন্তানস্যাগমনং যাৱদ্ ৱ্যভিচাৰনিৱাৰণাৰ্থং ৱ্যৱস্থাপি দত্তা, সা চ দূতৈৰাজ্ঞাপিতা মধ্যস্থস্য কৰে সমৰ্পিতা চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তর্হি ৱ্যৱস্থা কিম্ভূতা? প্রতিজ্ঞা যস্মৈ প্রতিশ্রুতা তস্য সন্তানস্যাগমনং যাৱদ্ ৱ্যভিচারনিৱারণার্থং ৱ্যৱস্থাপি দত্তা, সা চ দূতৈরাজ্ঞাপিতা মধ্যস্থস্য করে সমর্পিতা চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တရှိ ဝျဝသ္ထာ ကိမ္ဘူတာ? ပြတိဇ္ဉာ ယသ္မဲ ပြတိၑြုတာ တသျ သန္တာနသျာဂမနံ ယာဝဒ် ဝျဘိစာရနိဝါရဏာရ္ထံ ဝျဝသ္ထာပိ ဒတ္တာ, သာ စ ဒူတဲရာဇ္ဉာပိတာ မဓျသ္ထသျ ကရေ သမရ္ပိတာ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tarhi vyavasthA kimbhUtA? pratijnjA yasmai pratizrutA tasya santAnasyAgamanaM yAvad vyabhicAranivAraNArthaM vyavasthApi dattA, sA ca dUtairAjnjApitA madhyasthasya karE samarpitA ca|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તર્હિ વ્યવસ્થા કિમ્ભૂતા? પ્રતિજ્ઞા યસ્મૈ પ્રતિશ્રુતા તસ્ય સન્તાનસ્યાગમનં યાવદ્ વ્યભિચારનિવારણાર્થં વ્યવસ્થાપિ દત્તા, સા ચ દૂતૈરાજ્ઞાપિતા મધ્યસ્થસ્ય કરે સમર્પિતા ચ|

Ver Capítulo Copiar




गलातियों 3:19
31 Referencias Cruzadas  

तत इब्राहीम् जगाद, ते यदि मूसाभविष्यद्वादिनाञ्च वचनानि न मन्यन्ते तर्हि मृतलोकानां कस्मिंश्चिद् उत्थितेपि ते तस्य मन्त्रणां न मंस्यन्ते।


मूसाद्वारा व्यवस्था दत्ता किन्त्वनुग्रहः सत्यत्वञ्च यीशुख्रीष्टद्वारा समुपातिष्ठतां।


तेषां सन्निधिम् आगत्य यद्यहं नाकथयिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना तेषां पापमाच्छादयितुम् उपायो नास्ति।


महाप्रान्तरस्थमण्डलीमध्येऽपि स एव सीनयपर्व्वतोपरि तेन सार्द्धं संलापिनो दूतस्य चास्मत्पितृगणस्य मध्यस्थः सन् अस्मभ्यं दातव्यनि जीवनदायकानि वाक्यानि लेभे।


यूयं स्वर्गीयदूतगणेन व्यवस्थां प्राप्यापि तां नाचरथ।


व्यवस्थाश्रोतार ईश्वरस्य समीपे निष्पापा भविष्यन्तीति नहि किन्तु व्यवस्थाचारिण एव सपुण्या भविष्यन्ति।


अधिकन्तु व्यवस्था कोपं जनयति यतो ऽविद्यमानायां व्यवस्थायाम् आज्ञालङ्घनं न सम्भवति।


परन्त्विब्राहीमे तस्य सन्तानाय च प्रतिज्ञाः प्रति शुश्रुविरे तत्र सन्तानशब्दं बहुवचनान्तम् अभूत्वा तव सन्तानायेत्येकवचनान्तं बभूव स च सन्तानः ख्रीष्ट एव।


यतो हेतो दूतैः कथितं वाक्यं यद्यमोघम् अभवद् यदि च तल्लङ्घनकारिणे तस्याग्राहकाय च सर्व्वस्मै समुचितं दण्डम् अदीयत,


वयं तु यस्य भाविराज्यस्य कथां कथयामः, तत् तेन् दिव्यदूतानाम् अधीनीकृतमिति नहि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos