Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 3:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 ईश्वरस्य साक्षात् कोऽपि व्यवस्थया सपुण्यो न भवति तद व्यक्तं यतः "पुण्यवान् मानवो विश्वासेन जीविष्यतीति" शास्त्रीयं वचः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ঈশ্ৱৰস্য সাক্ষাৎ কোঽপি ৱ্যৱস্থযা সপুণ্যো ন ভৱতি তদ ৱ্যক্তং যতঃ "পুণ্যৱান্ মানৱো ৱিশ্ৱাসেন জীৱিষ্যতীতি" শাস্ত্ৰীযং ৱচঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ঈশ্ৱরস্য সাক্ষাৎ কোঽপি ৱ্যৱস্থযা সপুণ্যো ন ভৱতি তদ ৱ্যক্তং যতঃ "পুণ্যৱান্ মানৱো ৱিশ্ৱাসেন জীৱিষ্যতীতি" শাস্ত্রীযং ৱচঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဤၑွရသျ သာက္ၐာတ် ကော'ပိ ဝျဝသ္ထယာ သပုဏျော န ဘဝတိ တဒ ဝျက္တံ ယတး "ပုဏျဝါန် မာနဝေါ ဝိၑွာသေန ဇီဝိၐျတီတိ" ၑာသ္တြီယံ ဝစး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 Izvarasya sAkSAt kO'pi vyavasthayA sapuNyO na bhavati tada vyaktaM yataH "puNyavAn mAnavO vizvAsEna jIviSyatIti" zAstrIyaM vacaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 ઈશ્વરસ્ય સાક્ષાત્ કોઽપિ વ્યવસ્થયા સપુણ્યો ન ભવતિ તદ વ્યક્તં યતઃ "પુણ્યવાન્ માનવો વિશ્વાસેન જીવિષ્યતીતિ" શાસ્ત્રીયં વચઃ|

Ver Capítulo Copiar




गलातियों 3:11
20 Referencias Cruzadas  

यतः प्रत्ययस्य समपरिमाणम् ईश्वरदत्तं पुण्यं तत्सुसंवादे प्रकाशते। तदधि धर्म्मपुस्तकेपि लिखितमिदं "पुण्यवान् जनो विश्वासेन जीविष्यति"।


किन्तु व्यवस्थापालनेन मनुष्यः सपुण्यो न भवति केवलं यीशौ ख्रीष्टे यो विश्वासस्तेनैव सपुण्यो भवतीति बुद्ध्वावामपि व्यवस्थापालनं विना केवलं ख्रीष्टे विश्वासेन पुण्यप्राप्तये ख्रीष्टे यीशौ व्यश्वसिव यतो व्यवस्थापालनेन कोऽपि मानवः पुण्यं प्राप्तुं न शक्नोति।


"पुण्यवान् जनो विश्वासेन जीविष्यति किन्तु यदि निवर्त्तते तर्हि मम मनस्तस्मिन् न तोषं यास्यति।"


क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।


यतः सर्व्वे वयं बहुविषयेषु स्खलामः, यः कश्चिद् वाक्ये न स्खलति स सिद्धपुरुषः कृत्स्नं वशीकर्त्तुं समर्थश्चास्ति।


अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos