Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 2:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 अतः प्रकृते सुसंवादे युष्माकम् अधिकारो यत् तिष्ठेत् तदर्थं वयं दण्डैकमपि यावद् आज्ञाग्रहणेन तेषां वश्या नाभवाम।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অতঃ প্ৰকৃতে সুসংৱাদে যুষ্মাকম্ অধিকাৰো যৎ তিষ্ঠেৎ তদৰ্থং ৱযং দণ্ডৈকমপি যাৱদ্ আজ্ঞাগ্ৰহণেন তেষাং ৱশ্যা নাভৱাম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অতঃ প্রকৃতে সুসংৱাদে যুষ্মাকম্ অধিকারো যৎ তিষ্ঠেৎ তদর্থং ৱযং দণ্ডৈকমপি যাৱদ্ আজ্ঞাগ্রহণেন তেষাং ৱশ্যা নাভৱাম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အတး ပြကၖတေ သုသံဝါဒေ ယုၐ္မာကမ် အဓိကာရော ယတ် တိၐ္ဌေတ် တဒရ္ထံ ဝယံ ဒဏ္ဍဲကမပိ ယာဝဒ် အာဇ္ဉာဂြဟဏေန တေၐာံ ဝၑျာ နာဘဝါမ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 ataH prakRtE susaMvAdE yuSmAkam adhikArO yat tiSThEt tadarthaM vayaM daNPaikamapi yAvad AjnjAgrahaNEna tESAM vazyA nAbhavAma|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અતઃ પ્રકૃતે સુસંવાદે યુષ્માકમ્ અધિકારો યત્ તિષ્ઠેત્ તદર્થં વયં દણ્ડૈકમપિ યાવદ્ આજ્ઞાગ્રહણેન તેષાં વશ્યા નાભવામ|

Ver Capítulo Copiar




गलातियों 2:5
11 Referencias Cruzadas  

पौलबर्णब्बौ तैः सह बहून् विचारान् विवादांश्च कृतवन्तौ, ततो मण्डलीयनोका एतस्याः कथायास्तत्त्वं ज्ञातुं यिरूशालम्नगरस्थान् प्रेरितान् प्राचीनांश्च प्रति पौलबर्णब्बाप्रभृतीन् कतिपयजनान् प्रेषयितुं निश्चयं कृतवन्तः।


ख्रीष्टस्यानुग्रहेण यो युष्मान् आहूतवान् तस्मान्निवृत्य यूयम् अतितूर्णम् अन्यं सुसंवादम् अन्ववर्त्तत तत्राहं विस्मयं मन्ये।


ततस्ते प्रकृतसुसंवादरूपे सरलपथे न चरन्तीति दृष्ट्वाहं सर्व्वेषां साक्षात् पितरम् उक्तवान् त्वं यिहूदी सन् यदि यिहूदिमतं विहाय भिन्नजातीय इवाचरसि तर्हि यिहूदिमताचरणाय भिन्नजातीयान् कुतः प्रवर्त्तयसि?


साम्प्रतमहं सत्यवादित्वात् किं युष्माकं रिपु र्जातोऽस्मि?


यूयमपि सत्यं वाक्यम् अर्थतो युष्मत्परित्राणस्य सुसंवादं निशम्य तस्मिन्नेव ख्रीष्टे विश्वसितवन्तः प्रतिज्ञातेन पवित्रेणात्मना मुद्रयेवाङ्किताश्च।


यूयं तस्या भाविसम्पदो वार्त्तां यया सुसंवादरूपिण्या सत्यवाण्या ज्ञापिताः


यस्मिन् समये यूयम् अस्माकं मुखाद् ईश्वरेण प्रतिश्रुतं वाक्यम् अलभध्वं तस्मिन् समये तत् मानुषाणां वाक्यं न मत्त्वेश्वरस्य वाक्यं मत्त्वा गृहीतवन्त इति कारणाद् वयं निरन्तरम् ईश्वरं धन्यं वदामः, यतस्तद् ईश्वरस्य वाक्यम् इति सत्यं विश्वासिनां युष्माकं मध्ये तस्य गुणः प्रकाशते च।


हे प्रियाः, साधारणपरित्राणमधि युष्मान् प्रति लेखितुं मम बहुयत्ने जाते पूर्व्वकाले पवित्रलोकेषु समर्पितो यो धर्म्मस्तदर्थं यूयं प्राणव्ययेनापि सचेष्टा भवतेति विनयार्थं युष्मान् प्रति पत्रलेखनमावश्यकम् अमन्ये।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos