Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 2:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 ततो मम सहचरस्तीतो यद्यपि यूनानीय आसीत् तथापि तस्य त्वक्छेदोऽप्यावश्यको न बभूव।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততো মম সহচৰস্তীতো যদ্যপি যূনানীয আসীৎ তথাপি তস্য ৎৱক্ছেদোঽপ্যাৱশ্যকো ন বভূৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততো মম সহচরস্তীতো যদ্যপি যূনানীয আসীৎ তথাপি তস্য ৎৱক্ছেদোঽপ্যাৱশ্যকো ন বভূৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတော မမ သဟစရသ္တီတော ယဒျပိ ယူနာနီယ အာသီတ် တထာပိ တသျ တွက္ဆေဒေါ'ပျာဝၑျကော န ဗဘူဝ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatO mama sahacarastItO yadyapi yUnAnIya AsIt tathApi tasya tvakchEdO'pyAvazyakO na babhUva|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તતો મમ સહચરસ્તીતો યદ્યપિ યૂનાનીય આસીત્ તથાપિ તસ્ય ત્વક્છેદોઽપ્યાવશ્યકો ન બભૂવ|

Ver Capítulo Copiar




गलातियों 2:3
8 Referencias Cruzadas  

विशेषतोऽस्माकम् आज्ञाम् अप्राप्यापि कियन्तो जना अस्माकं मध्याद् गत्वा त्वक्छेदो मूसाव्यवस्था च पालयितव्याविति युष्मान् शिक्षयित्वा युष्माकं मनसामस्थैर्य्यं कृत्वा युष्मान् ससन्देहान् अकुर्व्वन् एतां कथां वयम् अशृन्म।


पौलस्तं स्वसङ्गिनं कर्त्तुं मतिं कृत्वा तं गृहीत्वा तद्देशनिवासिनां यिहूदीयानाम् अनुरोधात् तस्य त्वक्छेदं कृतवान् यतस्तस्य पिता भिन्नदेशीयलोक इति सर्व्वैरज्ञायत।


सत्यपि स्वभ्रातुस्तीतस्याविद्यमानत्वात् मदीयात्मनः कापि शान्ति र्न बभूव, तस्माद् अहं तान् विसर्ज्जनं याचित्वा माकिदनियादेशं गन्तुं प्रस्थानम् अकरवं।


अनन्तरं चतुर्दशसु वत्सरेषु गतेष्वहं बर्णब्बा सह यिरूशालमनगरं पुनरगच्छं, तदानों तीतमपि स्वसङ्गिनम् अकरवं।


यतो दीमा ऐहिकसंसारम् ईहमानो मां परित्यज्य थिषलनीकीं गतवान् तथा क्रीष्कि र्गालातियां गतवान् तीतश्च दाल्मातियां गतवान्।


मम त्रातुरीश्वरस्याज्ञया च तस्य घोषणं मयि समर्पितम् अभूत्। अस्माकं तात ईश्वरः परित्राता प्रभु र्यीशुख्रीष्टश्च तुभ्यम् अनुग्रहं दयां शान्तिञ्च वितरतु।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos