Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 2:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 मया यद् भग्नं तद् यदि मया पुनर्निर्म्मीयते तर्हि मयैवात्मदोषः प्रकाश्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 মযা যদ্ ভগ্নং তদ্ যদি মযা পুনৰ্নিৰ্ম্মীযতে তৰ্হি মযৈৱাত্মদোষঃ প্ৰকাশ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 মযা যদ্ ভগ্নং তদ্ যদি মযা পুনর্নির্ম্মীযতে তর্হি মযৈৱাত্মদোষঃ প্রকাশ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 မယာ ယဒ် ဘဂ္နံ တဒ် ယဒိ မယာ ပုနရ္နိရ္မ္မီယတေ တရှိ မယဲဝါတ္မဒေါၐး ပြကာၑျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 mayA yad bhagnaM tad yadi mayA punarnirmmIyatE tarhi mayaivAtmadOSaH prakAzyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 મયા યદ્ ભગ્નં તદ્ યદિ મયા પુનર્નિર્મ્મીયતે તર્હિ મયૈવાત્મદોષઃ પ્રકાશ્યતે|

Ver Capítulo Copiar




गलातियों 2:18
9 Referencias Cruzadas  

अतएव तव भक्ष्यद्रव्येण तव भ्राता शोकान्वितो भवति तर्हि त्वं भ्रातरं प्रति प्रेम्ना नाचरसि। ख्रीष्टो यस्य कृते स्वप्राणान् व्ययितवान् त्वं निजेन भक्ष्यद्रव्येण तं न नाशय।


यदि व्यवस्थां पालयसि तर्हि तव त्वक्छेदक्रिया सफला भवति; यति व्यवस्थां लङ्घसे तर्हि तव त्वक्छेदोऽत्वक्छेदो भविष्यति।


अस्माकम् अन्यायेन यदीश्वरस्य न्यायः प्रकाशते तर्हि किं वदिष्यामः? अहं मानुषाणां कथामिव कथां कथयामि, ईश्वरः समुचितं दण्डं दत्त्वा किम् अन्यायी भविष्यति?


अहमीश्वरस्यानुग्रहं नावजानामि यस्माद् व्यवस्थया यदि पुण्यं भवति तर्हि ख्रीष्टो निरर्थकमम्रियत।


परन्तु हे भ्रातरः, यद्यहम् इदानीम् अपि त्वक्छेदं प्रचारयेयं तर्हि कुत उपद्रवं भुञ्जिय? तत्कृते क्रुशं निर्ब्बाधम् अभविष्यत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos