Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 2:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 ततस्ते प्रकृतसुसंवादरूपे सरलपथे न चरन्तीति दृष्ट्वाहं सर्व्वेषां साक्षात् पितरम् उक्तवान् त्वं यिहूदी सन् यदि यिहूदिमतं विहाय भिन्नजातीय इवाचरसि तर्हि यिहूदिमताचरणाय भिन्नजातीयान् कुतः प्रवर्त्तयसि?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততস্তে প্ৰকৃতসুসংৱাদৰূপে সৰলপথে ন চৰন্তীতি দৃষ্ট্ৱাহং সৰ্ৱ্ৱেষাং সাক্ষাৎ পিতৰম্ উক্তৱান্ ৎৱং যিহূদী সন্ যদি যিহূদিমতং ৱিহায ভিন্নজাতীয ইৱাচৰসি তৰ্হি যিহূদিমতাচৰণায ভিন্নজাতীযান্ কুতঃ প্ৰৱৰ্ত্তযসি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততস্তে প্রকৃতসুসংৱাদরূপে সরলপথে ন চরন্তীতি দৃষ্ট্ৱাহং সর্ৱ্ৱেষাং সাক্ষাৎ পিতরম্ উক্তৱান্ ৎৱং যিহূদী সন্ যদি যিহূদিমতং ৱিহায ভিন্নজাতীয ইৱাচরসি তর্হি যিহূদিমতাচরণায ভিন্নজাতীযান্ কুতঃ প্রৱর্ত্তযসি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတသ္တေ ပြကၖတသုသံဝါဒရူပေ သရလပထေ န စရန္တီတိ ဒၖၐ္ဋွာဟံ သရွွေၐာံ သာက္ၐာတ် ပိတရမ် ဥက္တဝါန် တွံ ယိဟူဒီ သန် ယဒိ ယိဟူဒိမတံ ဝိဟာယ ဘိန္နဇာတီယ ဣဝါစရသိ တရှိ ယိဟူဒိမတာစရဏာယ ဘိန္နဇာတီယာန် ကုတး ပြဝရ္တ္တယသိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tatastE prakRtasusaMvAdarUpE saralapathE na carantIti dRSTvAhaM sarvvESAM sAkSAt pitaram uktavAn tvaM yihUdI san yadi yihUdimataM vihAya bhinnajAtIya ivAcarasi tarhi yihUdimatAcaraNAya bhinnajAtIyAn kutaH pravarttayasi?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તતસ્તે પ્રકૃતસુસંવાદરૂપે સરલપથે ન ચરન્તીતિ દૃષ્ટ્વાહં સર્વ્વેષાં સાક્ષાત્ પિતરમ્ ઉક્તવાન્ ત્વં યિહૂદી સન્ યદિ યિહૂદિમતં વિહાય ભિન્નજાતીય ઇવાચરસિ તર્હિ યિહૂદિમતાચરણાય ભિન્નજાતીયાન્ કુતઃ પ્રવર્ત્તયસિ?

Ver Capítulo Copiar




गलातियों 2:14
30 Referencias Cruzadas  

अन्यजातीयलोकैः महालपनं वा तेषां गृहमध्ये प्रवेशनं यिहूदीयानां निषिद्धम् अस्तीति यूयम् अवगच्छथ; किन्तु कमपि मानुषम् अव्यवहार्य्यम् अशुचिं वा ज्ञातुं मम नोचितम् इति परमेश्वरो मां ज्ञापितवान्।


यिहूदादेशात् कियन्तो जना आगत्य भ्रातृगणमित्थं शिक्षितवन्तो मूसाव्यवस्थया यदि युष्माकं त्वक्छेदो न भवति तर्हि यूयं परित्राणं प्राप्तुं न शक्ष्यथ।


विशेषतोऽस्माकम् आज्ञाम् अप्राप्यापि कियन्तो जना अस्माकं मध्याद् गत्वा त्वक्छेदो मूसाव्यवस्था च पालयितव्याविति युष्मान् शिक्षयित्वा युष्माकं मनसामस्थैर्य्यं कृत्वा युष्मान् ससन्देहान् अकुर्व्वन् एतां कथां वयम् अशृन्म।


किन्तु विश्वासिनः कियन्तः फिरूशिमतग्राहिणो लोका उत्थाय कथामेतां कथितवन्तो भिन्नदेशीयानां त्वक्छेदं कर्त्तुं मूसाव्यवस्थां पालयितुञ्च समादेष्टव्यम्।


किमपि वस्तु स्वभावतो नाशुचि भवतीत्यहं जाने तथा प्रभुना यीशुख्रीष्टेनापि निश्चितं जाने, किन्तु यो जनो यद् द्रव्यम् अपवित्रं जानीते तस्य कृते तद् अपवित्रम् आस्ते।


ततः परं वर्षत्रये व्यतीतेऽहं पितरं सम्भाषितुं यिरूशालमं गत्वा पञ्चदशदिनानि तेन सार्द्धम् अतिष्ठं।


ख्रीष्टस्यानुग्रहेण यो युष्मान् आहूतवान् तस्मान्निवृत्य यूयम् अतितूर्णम् अन्यं सुसंवादम् अन्ववर्त्तत तत्राहं विस्मयं मन्ये।


ततो मम सहचरस्तीतो यद्यपि यूनानीय आसीत् तथापि तस्य त्वक्छेदोऽप्यावश्यको न बभूव।


अतः प्रकृते सुसंवादे युष्माकम् अधिकारो यत् तिष्ठेत् तदर्थं वयं दण्डैकमपि यावद् आज्ञाग्रहणेन तेषां वश्या नाभवाम।


किन्तु छिन्नत्वचां मध्ये सुसंवादप्रचारणस्य भारः पितरि यथा समर्पितस्तथैवाच्छिन्नत्वचां मध्ये सुसंवादप्रचारणस्य भारो मयि समर्पित इति तै र्बुबुधे।


अतो मह्यं दत्तम् अनुग्रहं प्रतिज्ञाय स्तम्भा इव गणिता ये याकूब् कैफा योहन् चैते सहायतासूचकं दक्षिणहस्तग्रहंण विधाय मां बर्णब्बाञ्च जगदुः, युवां भिन्नजातीयानां सन्निधिं गच्छतं वयं छिन्नत्वचा सन्निधिं गच्छामः,


ये शारीरिकविषये सुदृश्या भवितुमिच्छन्ति ते यत् ख्रीष्टस्य क्रुशस्य कारणादुपद्रवस्य भागिनो न भवन्ति केवलं तदर्थं त्वक्छेदे युष्मान् प्रवर्त्तयन्ति।


यूयं तस्या भाविसम्पदो वार्त्तां यया सुसंवादरूपिण्या सत्यवाण्या ज्ञापिताः


अपरं ये पापमाचरन्ति तान् सर्व्वेषां समक्षं भर्त्सयस्व तेनापरेषामपि भीति र्जनिष्यते।


यथा च दुर्ब्बलस्य सन्धिस्थानं न भज्येत स्वस्थं तिष्ठेत् तथा स्वचरणार्थं सरलं मार्गं निर्म्मात।


केवलं खाद्यपेयेषु विविधमज्जनेषु च शारीरिकरीतिभि र्युक्तानि नैवेद्यानि बलिदानानि च भवन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos