गलातियों 2:1 - सत्यवेदः। Sanskrit NT in Devanagari1 अनन्तरं चतुर्दशसु वत्सरेषु गतेष्वहं बर्णब्बा सह यिरूशालमनगरं पुनरगच्छं, तदानों तीतमपि स्वसङ्गिनम् अकरवं। Ver CapítuloMás versionesসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script1 অনন্তৰং চতুৰ্দশসু ৱৎসৰেষু গতেষ্ৱহং বৰ্ণব্বা সহ যিৰূশালমনগৰং পুনৰগচ্ছং, তদানোং তীতমপি স্ৱসঙ্গিনম্ অকৰৱং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script1 অনন্তরং চতুর্দশসু ৱৎসরেষু গতেষ্ৱহং বর্ণব্বা সহ যিরূশালমনগরং পুনরগচ্ছং, তদানোং তীতমপি স্ৱসঙ্গিনম্ অকরৱং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script1 အနန္တရံ စတုရ္ဒၑသု ဝတ္သရေၐု ဂတေၐွဟံ ဗရ္ဏဗ္ဗာ သဟ ယိရူၑာလမနဂရံ ပုနရဂစ္ဆံ, တဒါနောံ တီတမပိ သွသင်္ဂိနမ် အကရဝံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script1 anantaraM caturdazasu vatsarESu gatESvahaM barNabbA saha yirUzAlamanagaraM punaragacchaM, tadAnOM tItamapi svasagginam akaravaM| Ver Capítuloસત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script1 અનન્તરં ચતુર્દશસુ વત્સરેષુ ગતેષ્વહં બર્ણબ્બા સહ યિરૂશાલમનગરં પુનરગચ્છં, તદાનોં તીતમપિ સ્વસઙ્ગિનમ્ અકરવં| Ver Capítulo |
तदा हेरोद् ईश्वरस्य सम्मानं नाकरोत्; तस्माद्धेतोः परमेश्वरस्य दूतो हठात् तं प्राहरत् तेनैव स कीटैः क्षीणः सन् प्राणान् अजहात्। किन्त्वीश्वरस्य कथा देशं व्याप्य प्रबलाभवत्। ततः परं बर्णब्बाशौलौ यस्य कर्म्मणो भारं प्राप्नुतां ताभ्यां तस्मिन् सम्पादिते सति मार्कनाम्ना विख्यातो यो योहन् तं सङ्गिनं कृत्वा यिरूशालम्नगरात् प्रत्यागतौ।