Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 1:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 अपरञ्च पूर्व्वपुरुषपरम्परागतेषु वाक्येष्वन्यापेक्षातीवासक्तः सन् अहं यिहूदिधर्म्मते मम समवयस्कान् बहून् स्वजातीयान् अत्यशयि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰঞ্চ পূৰ্ৱ্ৱপুৰুষপৰম্পৰাগতেষু ৱাক্যেষ্ৱন্যাপেক্ষাতীৱাসক্তঃ সন্ অহং যিহূদিধৰ্ম্মতে মম সমৱযস্কান্ বহূন্ স্ৱজাতীযান্ অত্যশযি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরঞ্চ পূর্ৱ্ৱপুরুষপরম্পরাগতেষু ৱাক্যেষ্ৱন্যাপেক্ষাতীৱাসক্তঃ সন্ অহং যিহূদিধর্ম্মতে মম সমৱযস্কান্ বহূন্ স্ৱজাতীযান্ অত্যশযি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရဉ္စ ပူရွွပုရုၐပရမ္ပရာဂတေၐု ဝါကျေၐွနျာပေက္ၐာတီဝါသက္တး သန် အဟံ ယိဟူဒိဓရ္မ္မတေ မမ သမဝယသ္ကာန် ဗဟူန် သွဇာတီယာန် အတျၑယိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparanjca pUrvvapuruSaparamparAgatESu vAkyESvanyApEkSAtIvAsaktaH san ahaM yihUdidharmmatE mama samavayaskAn bahUn svajAtIyAn atyazayi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 અપરઞ્ચ પૂર્વ્વપુરુષપરમ્પરાગતેષુ વાક્યેષ્વન્યાપેક્ષાતીવાસક્તઃ સન્ અહં યિહૂદિધર્મ્મતે મમ સમવયસ્કાન્ બહૂન્ સ્વજાતીયાન્ અત્યશયિ|

Ver Capítulo Copiar




गलातियों 1:14
15 Referencias Cruzadas  

स निजपितरौ पुन र्न संमंस्यते। इत्थं यूयं परम्परागतेन स्वेषामाचारेणेश्वरीयाज्ञां लुम्पथ।


इति श्रुत्वा ते प्रभुं धन्यं प्रोच्य वाक्यमिदम् अभाषन्त, हे भ्रात र्यिहूदीयानां मध्ये बहुसहस्राणि लोका विश्वासिन आसते किन्तु ते सर्व्वे व्यवस्थामताचारिण एतत् प्रत्यक्षं पश्यसि।


पश्चात् सोऽकथयद् अहं यिहूदीय इति निश्चयः किलिकियादेशस्य तार्षनगरं मम जन्मभूमिः,एतन्नगरीयस्य गमिलीयेलनाम्नोऽध्यापकस्य शिष्यो भूत्वा पूर्व्वपुरुषाणां विधिव्यवस्थानुसारेण सम्पूर्णरूपेण शिक्षितोऽभवम् इदानीन्तना यूयं यादृशा भवथ तादृशोऽहमपीश्वरसेवायाम् उद्योगी जातः।


अस्माकं सर्व्वेभ्यः शुद्धतमं यत् फिरूशीयमतं तदवलम्बी भूत्वाहं कालं यापितवान् ये जना आ बाल्यकालान् मां जानान्ति ते एतादृशं साक्ष्यं यदि ददाति तर्हि दातुं शक्नुवन्ति।


नासरतीययीशो र्नाम्नो विरुद्धं नानाप्रकारप्रतिकूलाचरणम् उचितम् इत्यहं मनसि यथार्थं विज्ञाय


सावधाना भवत मानुषिकशिक्षात इहलोकस्य वर्णमालातश्चोत्पन्ना ख्रीष्टस्य विपक्षा या दर्शनविद्या मिथ्याप्रतारणा च तया कोऽपि युष्माकं क्षतिं न जनयतु।


यूयं तं ख्रीष्टम् अदृष्ट्वापि तस्मिन् प्रीयध्वे साम्प्रतं तं न पश्यन्तोऽपि तस्मिन् विश्वसन्तो ऽनिर्व्वचनीयेन प्रभावयुक्तेन चानन्देन प्रफुल्ला भवथ,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos