Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 1:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 पुरा यिहूदिमताचारी यदाहम् आसं तदा यादृशम् आचरणम् अकरवम् ईश्वरस्य समितिं प्रत्यतीवोपद्रवं कुर्व्वन् यादृक् तां व्यनाशयं तदवश्यं श्रुतं युष्माभिः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 পুৰা যিহূদিমতাচাৰী যদাহম্ আসং তদা যাদৃশম্ আচৰণম্ অকৰৱম্ ঈশ্ৱৰস্য সমিতিং প্ৰত্যতীৱোপদ্ৰৱং কুৰ্ৱ্ৱন্ যাদৃক্ তাং ৱ্যনাশযং তদৱশ্যং শ্ৰুতং যুষ্মাভিঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 পুরা যিহূদিমতাচারী যদাহম্ আসং তদা যাদৃশম্ আচরণম্ অকরৱম্ ঈশ্ৱরস্য সমিতিং প্রত্যতীৱোপদ্রৱং কুর্ৱ্ৱন্ যাদৃক্ তাং ৱ্যনাশযং তদৱশ্যং শ্রুতং যুষ্মাভিঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ပုရာ ယိဟူဒိမတာစာရီ ယဒါဟမ် အာသံ တဒါ ယာဒၖၑမ် အာစရဏမ် အကရဝမ် ဤၑွရသျ သမိတိံ ပြတျတီဝေါပဒြဝံ ကုရွွန် ယာဒၖက် တာံ ဝျနာၑယံ တဒဝၑျံ ၑြုတံ ယုၐ္မာဘိး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 purA yihUdimatAcArI yadAham AsaM tadA yAdRzam AcaraNam akaravam Izvarasya samitiM pratyatIvOpadravaM kurvvan yAdRk tAM vyanAzayaM tadavazyaM zrutaM yuSmAbhiH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 પુરા યિહૂદિમતાચારી યદાહમ્ આસં તદા યાદૃશમ્ આચરણમ્ અકરવમ્ ઈશ્વરસ્ય સમિતિં પ્રત્યતીવોપદ્રવં કુર્વ્વન્ યાદૃક્ તાં વ્યનાશયં તદવશ્યં શ્રુતં યુષ્માભિઃ|

Ver Capítulo Copiar




गलातियों 1:13
14 Referencias Cruzadas  

तस्य हत्याकरणं शौलोपि सममन्यत। तस्मिन् समये यिरूशालम्नगरस्थां मण्डलीं प्रति महाताडनायां जातायां प्रेरितलोकान् हित्वा सर्व्वेऽपरे यिहूदाशोमिरोणदेशयो र्नानास्थाने विकीर्णाः सन्तो गताः।


किन्तु शौलो गृहे गृहे भ्रमित्वा स्त्रियः पुरुषांश्च धृत्वा कारायां बद्ध्वा मण्डल्या महोत्पातं कृतवान्।


तस्मात् सर्व्वे श्रोतारश्चमत्कृत्य कथितवन्तो यो यिरूशालम्नगर एतन्नाम्ना प्रार्थयितृलोकान् विनाशितवान् एवम् एतादृशलोकान् बद्ध्वा प्रधानयाजकनिकटं नयतीत्याशया एतत्स्थानमप्यागच्छत् सएव किमयं न भवति?


ततः परं शौलो यिरूशालमं गत्वा शिष्यगणेन सार्द्धं स्थातुम् ऐहत्, किन्तु सर्व्वे तस्मादबिभयुः स शिष्य इति च न प्रत्ययन्।


यिहूदीयानां भिन्नजातीयानाम् ईश्वरस्य समाजस्य वा विघ्नजनकै र्युष्माभि र्न भवितव्यं।


ईश्वरस्य समितिं प्रति दौरात्म्याचरणाद् अहं प्रेरितनाम धर्त्तुम् अयोग्यस्तस्मात् प्रेरितानां मध्ये क्षुद्रतमश्चास्मि।


धर्म्मोत्साहकारणात् समितेरुपद्रवकारी व्यवस्थातो लभ्ये पुण्ये चानिन्दनीयः।


यतः पुरा निन्दक उपद्रावी हिंसकश्च भूत्वाप्यहं तेन विश्वास्यो ऽमन्ये परिचारकत्वे न्ययुज्ये च। तद् अविश्वासाचरणम् अज्ञानेन मया कृतमिति हेतोरहं तेनानुकम्पितोऽभवं।


अपरं ख्रीष्टे यीशौ विश्वासप्रेमभ्यां सहितोऽस्मत्प्रभोरनुग्रहो ऽतीव प्रचुरोऽभत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos