Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 1:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 अहं कस्माच्चित् मनुष्यात् तं न गृहीतवान् न वा शिक्षितवान् केवलं यीशोः ख्रीष्टस्य प्रकाशनादेव।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অহং কস্মাচ্চিৎ মনুষ্যাৎ তং ন গৃহীতৱান্ ন ৱা শিক্ষিতৱান্ কেৱলং যীশোঃ খ্ৰীষ্টস্য প্ৰকাশনাদেৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অহং কস্মাচ্চিৎ মনুষ্যাৎ তং ন গৃহীতৱান্ ন ৱা শিক্ষিতৱান্ কেৱলং যীশোঃ খ্রীষ্টস্য প্রকাশনাদেৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အဟံ ကသ္မာစ္စိတ် မနုၐျာတ် တံ န ဂၖဟီတဝါန် န ဝါ ၑိက္ၐိတဝါန် ကေဝလံ ယီၑေား ခြီၐ္ဋသျ ပြကာၑနာဒေဝ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 ahaM kasmAccit manuSyAt taM na gRhItavAn na vA zikSitavAn kEvalaM yIzOH khrISTasya prakAzanAdEva|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 અહં કસ્માચ્ચિત્ મનુષ્યાત્ તં ન ગૃહીતવાન્ ન વા શિક્ષિતવાન્ કેવલં યીશોઃ ખ્રીષ્ટસ્ય પ્રકાશનાદેવ|

Ver Capítulo Copiar




गलातियों 1:12
9 Referencias Cruzadas  

प्रभुतो य उपदेशो मया लब्धो युष्मासु समर्पितश्च स एषः।


अपरमीश्वरः स्वात्मना तदस्माकं साक्षात् प्राकाशयत्; यत आत्मा सर्व्वमेवानुसन्धत्ते तेन चेश्वरस्य मर्म्मतत्त्वमपि बुध्यते।


यद् दृष्टिगोचरं तद् युष्माभि र्दृश्यतां। अहं ख्रीष्टस्य लोक इति स्वमनसि येन विज्ञायते स यथा ख्रीष्टस्य भवति वयम् अपि तथा ख्रीष्टस्य भवाम इति पुनर्विविच्य तेन बुध्यतां।


आत्मश्लाघा ममानुपयुक्ता किन्त्वहं प्रभो र्दर्शनादेशानाम् आख्यानं कथयितुं प्रवर्त्ते।


मनुष्येभ्यो नहि मनुष्यैरपि नहि किन्तु यीशुख्रीष्टेन मृतगणमध्यात् तस्योत्थापयित्रा पित्रेश्वरेण च प्रेरितो योऽहं पौलः सोऽहं


स यदा मयि स्वपुत्रं प्रकाशितुं भिन्नदेशीयानां समीपे भया तं घोषयितुञ्चाभ्यलषत् तदाहं क्रव्यशोणिताभ्यां सह न मन्त्रयित्वा


तत्कालेऽहम् ईश्वरदर्शनाद् यात्राम् अकरवं मया यः परिश्रमोऽकारि कारिष्यते वा स यन्निष्फलो न भवेत् तदर्थं भिन्नजातीयानां मध्ये मया घोष्यमाणः सुसंवादस्तत्रत्येभ्यो लोकेभ्यो विशेषतो मान्येभ्यो नरेभ्यो मया न्यवेद्यत।


अर्थतः पूर्व्वं मया संक्षेपेण यथा लिखितं तथाहं प्रकाशितवाक्येनेश्वरस्य निगूढं भावं ज्ञापितोऽभवं।


यतोऽहं प्रभो र्वाक्येन युष्मान् इदं ज्ञापयामि; अस्माकं मध्ये ये जनाः प्रभोरागमनं यावत् जीवन्तोऽवशेक्ष्यन्ते ते महानिद्रितानाम् अग्रगामिनोन न भविष्यन्ति;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos