Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 6:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 ये केचित् प्रभौ यीशुख्रीष्टेऽक्षयं प्रेम कुर्व्वन्ति तान् प्रति प्रसादो भूयात्। तथास्तु।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যে কেচিৎ প্ৰভৌ যীশুখ্ৰীষ্টেঽক্ষযং প্ৰেম কুৰ্ৱ্ৱন্তি তান্ প্ৰতি প্ৰসাদো ভূযাৎ| তথাস্তু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যে কেচিৎ প্রভৌ যীশুখ্রীষ্টেঽক্ষযং প্রেম কুর্ৱ্ৱন্তি তান্ প্রতি প্রসাদো ভূযাৎ| তথাস্তু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယေ ကေစိတ် ပြဘော် ယီၑုခြီၐ္ဋေ'က္ၐယံ ပြေမ ကုရွွန္တိ တာန် ပြတိ ပြသာဒေါ ဘူယာတ်၊ တထာသ္တု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yE kEcit prabhau yIzukhrISTE'kSayaM prEma kurvvanti tAn prati prasAdO bhUyAt| tathAstu|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 યે કેચિત્ પ્રભૌ યીશુખ્રીષ્ટેઽક્ષયં પ્રેમ કુર્વ્વન્તિ તાન્ પ્રતિ પ્રસાદો ભૂયાત્| તથાસ્તુ|

Ver Capítulo Copiar




इफिसियों 6:24
16 Referencias Cruzadas  

ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व,


पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।


अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।


वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारोऽमरत्वञ्चैतानि मृगयन्ते तेभ्योऽनन्तायु र्दास्यति।


प्रभो र्यीशुख्रीष्टस्यानुग्रह ईश्वरस्य प्रेम पवित्रस्यात्मनो भागित्वञ्च सर्व्वान् युष्मान् प्रति भूयात्। तथास्तु।


यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सोऽनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव।


एतद् अहम् आज्ञया कथयामीति नहि किन्त्वन्येषाम् उत्साहकारणाद् युष्माकमपि प्रेम्नः सारल्यं परीक्षितुमिच्छता मयैतत् कथ्यते।


अपरम् ईश्वरः प्रभु र्यीशुख्रीष्टश्च सर्व्वेभ्यो भ्रातृभ्यः शान्तिं विश्वाससहितं प्रेम च देयात्।


पौलतीमथिनामानौ यीशुख्रीष्टस्य दासौ फिलिपिनगरस्थान् ख्रीष्टयीशोः सर्व्वान् पवित्रलोकान् समितेरध्यक्षान् परिचारकांश्च प्रति पत्रं लिखतः।


अहं पौलः स्वहस्ताक्षरेण युष्मान् नमस्कारं ज्ञापयामि यूयं मम बन्धनं स्मरत। युष्मान् प्रत्यनुग्रहो भूयात्। आमेन।


प्रभु र्यीशुः ख्रीष्टस्तवात्मना सह भूयात्। युष्मास्वनुग्रहो भूयात्। आमेन्।


त्वञ्च सर्व्वविषये स्वं सत्कर्म्मणां दृष्टान्तं दर्शय शिक्षायाञ्चाविकृतत्वं धीरतां यथार्थं


मम सङ्गिनः सव्वे त्वां नमस्कुर्व्वते। ये विश्वासाद् अस्मासु प्रीयन्ते तान् नमस्कुरु; सर्व्वेषु युष्मास्वनुग्रहो भूयात्। आमेन्।


अनुग्रहो युष्माकं सर्व्वेषां सहायो भूयात्। आमेन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos