Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 5:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 तस्मात् स्वतनुवत् स्वयोषिति प्रेमकरणं पुरुषस्योचितं, येन स्वयोषिति प्रेम क्रियते तेनात्मप्रेम क्रियते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তস্মাৎ স্ৱতনুৱৎ স্ৱযোষিতি প্ৰেমকৰণং পুৰুষস্যোচিতং, যেন স্ৱযোষিতি প্ৰেম ক্ৰিযতে তেনাত্মপ্ৰেম ক্ৰিযতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তস্মাৎ স্ৱতনুৱৎ স্ৱযোষিতি প্রেমকরণং পুরুষস্যোচিতং, যেন স্ৱযোষিতি প্রেম ক্রিযতে তেনাত্মপ্রেম ক্রিযতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တသ္မာတ် သွတနုဝတ် သွယောၐိတိ ပြေမကရဏံ ပုရုၐသျောစိတံ, ယေန သွယောၐိတိ ပြေမ ကြိယတေ တေနာတ္မပြေမ ကြိယတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tasmAt svatanuvat svayOSiti prEmakaraNaM puruSasyOcitaM, yEna svayOSiti prEma kriyatE tEnAtmaprEma kriyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 તસ્માત્ સ્વતનુવત્ સ્વયોષિતિ પ્રેમકરણં પુરુષસ્યોચિતં, યેન સ્વયોષિતિ પ્રેમ ક્રિયતે તેનાત્મપ્રેમ ક્રિયતે|

Ver Capítulo Copiar




इफिसियों 5:28
7 Referencias Cruzadas  

मानुषः स्वपितरौ परित्यज्य स्वपत्न्याम् आसक्ष्यते, तौ द्वौ जनावेकाङ्गौ भविष्यतः, किमेतद् युष्माभि र्न पठितम्?


अपरञ्च हे पुरुषाः, यूयं ख्रीष्ट इव स्वस्वयोषित्सु प्रीयध्वं।


कोऽपि कदापि न स्वकीयां तनुम् ऋतीयितवान् किन्तु सर्व्वे तां विभ्रति पुष्णन्ति च। ख्रीष्टोऽपि समितिं प्रति तदेव करोति,


एतदर्थं मानवः स्वमातापितरोै परित्यज्य स्वभार्य्यायाम् आसंक्ष्यति तौ द्वौ जनावेकाङ्गौ भविष्यतः।


अतएव युष्माकम् एकैको जन आत्मवत् स्वयोषिति प्रीयतां भार्य्यापि स्वामिनं समादर्त्तुं यततां।


हे पुरुषाः, यूयं ज्ञानतो दुर्ब्बलतरभाजनैरिव योषिद्भिः सहवासं कुरुत, एकस्य जीवनवरस्य सहभागिनीभ्यताभ्यः समादरं वितरत च न चेद् युष्माकं प्रार्थनानां बाधा जनिष्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos