Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 3:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 अतो हेतोः स्वर्गपृथिव्योः स्थितः कृत्स्नो वंशो यस्य नाम्ना विख्यातस्तम्

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অতো হেতোঃ স্ৱৰ্গপৃথিৱ্যোঃ স্থিতঃ কৃৎস্নো ৱংশো যস্য নাম্না ৱিখ্যাতস্তম্

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অতো হেতোঃ স্ৱর্গপৃথিৱ্যোঃ স্থিতঃ কৃৎস্নো ৱংশো যস্য নাম্না ৱিখ্যাতস্তম্

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အတော ဟေတေား သွရ္ဂပၖထိဝျေား သ္ထိတး ကၖတ္သ္နော ဝံၑော ယသျ နာမ္နာ ဝိချာတသ္တမ္

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 atO hEtOH svargapRthivyOH sthitaH kRtsnO vaMzO yasya nAmnA vikhyAtastam

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 અતો હેતોઃ સ્વર્ગપૃથિવ્યોઃ સ્થિતઃ કૃત્સ્નો વંશો યસ્ય નામ્ના વિખ્યાતસ્તમ્

Ver Capítulo Copiar




इफिसियों 3:14
16 Referencias Cruzadas  

पश्चात् स तस्माद् एकशरक्षेपाद् बहि र्गत्वा जानुनी पातयित्वा एतत् प्रार्थयाञ्चक्रे,


एतां कथां कथयित्वा स जानुनी पातयित्वा सर्वैः सह प्रार्थयत।


ततस्तेषु सप्तसु दिनेषु यापितेषु सत्सु वयं तस्मात् स्थानात् निजवर्त्मना गतवन्तः, तस्मात् ते सबालवृद्धवनिता अस्माभिः सह नगरस्य परिसरपर्य्यन्तम् आगताः पश्चाद्वयं जलधितटे जानुपातं प्रार्थयामहि।


तस्मात् स जानुनी पातयित्वा प्रोच्चैः शब्दं कृत्वा, हे प्रभे पापमेतद् एतेषु मा स्थापय, इत्युक्त्वा महानिद्रां प्राप्नोत्।


किन्तु पितरस्ताः सर्व्वा बहिः कृत्वा जानुनी पातयित्वा प्रार्थितवान्; पश्चात् शवं प्रति दृष्टिं कृत्वा कथितवान्, हे टाबीथे त्वमुत्तिष्ठ, इति वाक्य उक्ते सा स्त्री चक्षुषी प्रोन्मील्य पितरम् अवलोक्योत्थायोपाविशत्।


अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्।


अस्मत्प्रभो र्यीशुख्रीष्टस्य पितरमुद्दिश्याहं जानुनी पातयित्वा तस्य प्रभावनिधितो वरमिमं प्रार्थये।


ततस्तस्मै यीशुनाम्ने स्वर्गमर्त्यपातालस्थितैः सर्व्वै र्जानुपातः कर्त्तव्यः,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos