Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 3:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 प्राप्तवन्तस्तमस्माकं प्रभुं यीशुं ख्रीष्टमधि स कालावस्थायाः पूर्व्वं तं मनोरथं कृतवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 প্ৰাপ্তৱন্তস্তমস্মাকং প্ৰভুং যীশুং খ্ৰীষ্টমধি স কালাৱস্থাযাঃ পূৰ্ৱ্ৱং তং মনোৰথং কৃতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 প্রাপ্তৱন্তস্তমস্মাকং প্রভুং যীশুং খ্রীষ্টমধি স কালাৱস্থাযাঃ পূর্ৱ্ৱং তং মনোরথং কৃতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ပြာပ္တဝန္တသ္တမသ္မာကံ ပြဘုံ ယီၑုံ ခြီၐ္ဋမဓိ သ ကာလာဝသ္ထာယား ပူရွွံ တံ မနောရထံ ကၖတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 prAptavantastamasmAkaM prabhuM yIzuM khrISTamadhi sa kAlAvasthAyAH pUrvvaM taM manOrathaM kRtavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 પ્રાપ્તવન્તસ્તમસ્માકં પ્રભું યીશું ખ્રીષ્ટમધિ સ કાલાવસ્થાયાઃ પૂર્વ્વં તં મનોરથં કૃતવાન્|

Ver Capítulo Copiar




इफिसियों 3:12
12 Referencias Cruzadas  

यीशुरकथयद् अहमेव सत्यजीवनरूपपथो मया न गन्ता कोपि पितुः समीपं गन्तुं न शक्नोति।


यीशुख्रीष्टे विश्वासकरणाद् ईश्वरेण दत्तं तत् पुण्यं सकलेषु प्रकाशितं सत् सर्व्वान् विश्वासिनः प्रति वर्त्तते।


अपरं वयं यस्मिन् अनुग्रहाश्रये तिष्ठामस्तन्मध्यं विश्वासमार्गेण तेनैवानीता वयम् ईश्वरीयविभवप्राप्तिप्रत्याशया समानन्दामः।


ख्रीष्टेनेश्वरं प्रत्यस्माकम् ईदृशो दृढविश्वासो विद्यते;


यतस्तस्माद् उभयपक्षीया वयम् एकेनात्मना पितुः समीपं गमनाय सामर्थ्यं प्राप्तवन्तः।


अतएव महापुरस्कारयुक्तं युष्माकम् उत्साहं न परित्यजत।


वयं तु यदि विश्वासस्योत्साहं श्लाघनञ्च शेषं यावद् धारयामस्तर्हि तस्य परिजना भवामः।


यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्।


अतएव हे प्रियबालका यूयं तत्र तिष्ठत, तथा सति स यदा प्रकाशिष्यते तदा वयं प्रतिभान्विता भविष्यामः, तस्यागमनसमये च तस्य साक्षान्न त्रपिष्यामहे।


हे प्रियतमाः, अस्मदन्तःकरणं यद्यस्मान् न दूषयति तर्हि वयम् ईश्वरस्य साक्षात् प्रतिभान्विता भवामः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos