Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 2:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 इत्थं स ख्रीष्टेन यीशुनास्मान् प्रति स्वहितैषितया भावियुगेषु स्वकीयानुग्रहस्यानुपमं निधिं प्रकाशयितुम् इच्छति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ইত্থং স খ্ৰীষ্টেন যীশুনাস্মান্ প্ৰতি স্ৱহিতৈষিতযা ভাৱিযুগেষু স্ৱকীযানুগ্ৰহস্যানুপমং নিধিং প্ৰকাশযিতুম্ ইচ্ছতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ইত্থং স খ্রীষ্টেন যীশুনাস্মান্ প্রতি স্ৱহিতৈষিতযা ভাৱিযুগেষু স্ৱকীযানুগ্রহস্যানুপমং নিধিং প্রকাশযিতুম্ ইচ্ছতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဣတ္ထံ သ ခြီၐ္ဋေန ယီၑုနာသ္မာန် ပြတိ သွဟိတဲၐိတယာ ဘာဝိယုဂေၐု သွကီယာနုဂြဟသျာနုပမံ နိဓိံ ပြကာၑယိတုမ် ဣစ္ဆတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 itthaM sa khrISTEna yIzunAsmAn prati svahitaiSitayA bhAviyugESu svakIyAnugrahasyAnupamaM nidhiM prakAzayitum icchati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 ઇત્થં સ ખ્રીષ્ટેન યીશુનાસ્માન્ પ્રતિ સ્વહિતૈષિતયા ભાવિયુગેષુ સ્વકીયાનુગ્રહસ્યાનુપમં નિધિં પ્રકાશયિતુમ્ ઇચ્છતિ|

Ver Capítulo Copiar




इफिसियों 2:7
13 Referencias Cruzadas  

अपरं तव मनसः परिवर्त्तनं कर्त्तुम् इश्वरस्यानुग्रहो भवति तन्न बुद्ध्वा त्वं किं तदीयानुग्रहक्षमाचिरसहिष्णुत्वनिधिं तुच्छीकरोषि?


वयं तस्य शोणितेन मुक्तिम् अर्थतः पापक्षमां लब्धवन्तः।


किन्तु करुणानिधिरीश्वरो येन महाप्रेम्नास्मान् दयितवान्


ख्रीष्टयीशुना समिते र्मध्ये सर्व्वेषु युगेषु तस्य धन्यवादो भवतु। इति।


पूर्व्वयुगेषु मानवसन्तानास्तं ज्ञापिता नासन् किन्त्वधुना स भावस्तस्य पवित्रान् प्रेरितान् भविष्यद्वादिनश्च प्रत्यात्मना प्रकाशितोऽभवत्;


यतस्तथा सत्यस्माकम् ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य चानुग्रहाद् अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्नो गौरवं युष्मासु युष्माकमपि गौरवं तस्मिन् प्रकाशिष्यते।


किन्त्वस्माकं त्रातुरीश्वरस्य या दया मर्त्त्यानां प्रति च या प्रीतिस्तस्याः प्रादुर्भावे जाते


ततस्तै र्विषयैस्ते यन्न स्वान् किन्त्वस्मान् उपकुर्व्वन्त्येतत् तेषां निकटे प्राकाश्यत। यांश्च तान् विषयान् दिव्यदूता अप्यवनतशिरसो निरीक्षितुम् अभिलषन्ति ते विषयाः साम्प्रतं स्वर्गात् प्रेषितस्य पवित्रस्यात्मनः सहाय्याद् युष्मत्समीपे सुसंवादप्रचारयितृभिः प्राकाश्यन्त।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos