Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 4:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 युष्माकम् आलापः सर्व्वदानुग्रहसूचको लवणेन सुस्वादुश्च भवतु यस्मै यदुत्तरं दातव्यं तद् युष्माभिरवगम्यतां।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যুষ্মাকম্ আলাপঃ সৰ্ৱ্ৱদানুগ্ৰহসূচকো লৱণেন সুস্ৱাদুশ্চ ভৱতু যস্মৈ যদুত্তৰং দাতৱ্যং তদ্ যুষ্মাভিৰৱগম্যতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যুষ্মাকম্ আলাপঃ সর্ৱ্ৱদানুগ্রহসূচকো লৱণেন সুস্ৱাদুশ্চ ভৱতু যস্মৈ যদুত্তরং দাতৱ্যং তদ্ যুষ্মাভিরৱগম্যতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယုၐ္မာကမ် အာလာပး သရွွဒါနုဂြဟသူစကော လဝဏေန သုသွာဒုၑ္စ ဘဝတု ယသ္မဲ ယဒုတ္တရံ ဒါတဝျံ တဒ် ယုၐ္မာဘိရဝဂမျတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yuSmAkam AlApaH sarvvadAnugrahasUcakO lavaNEna susvAduzca bhavatu yasmai yaduttaraM dAtavyaM tad yuSmAbhiravagamyatAM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 યુષ્માકમ્ આલાપઃ સર્વ્વદાનુગ્રહસૂચકો લવણેન સુસ્વાદુશ્ચ ભવતુ યસ્મૈ યદુત્તરં દાતવ્યં તદ્ યુષ્માભિરવગમ્યતાં|

Ver Capítulo Copiar




कुलुस्सियों 4:6
33 Referencias Cruzadas  

युयं मेदिन्यां लवणरूपाः, किन्तु यदि लवणस्य लवणत्वम् अपयाति, तर्हि तत् केन प्रकारेण स्वादुयुक्तं भविष्यति? तत् कस्यापि कार्य्यस्यायोग्यत्वात् केवलं बहिः प्रक्षेप्तुं नराणां पदतलेन दलयितुञ्च योग्यं भवति।


लवणं भद्रं किन्तु यदि लवणे स्वादुता न तिष्ठति, तर्हि कथम् आस्वाद्युक्तं करिष्यथ? यूयं लवणयुक्ता भवत परस्परं प्रेम कुरुत।


ततः सर्व्वे तस्मिन् अन्वरज्यन्त, किञ्च तस्य मुखान्निर्गताभिरनुग्रहस्य कथाभिश्चमत्कृत्य कथयामासुः किमयं यूषफः पुत्रो न?


अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।


ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।


मनोभिः किन्तु मन्यध्वं पवित्रं प्रभुमीश्वरं। अपरञ्च युष्माकम् आन्तरिकप्रत्याशायास्तत्त्वं यः कश्चित् पृच्छति तस्मै शान्तिभीतिभ्याम् उत्तरं दातुं सदा सुसज्जा भवत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos