Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 3:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 हे योषितः, यूयं स्वामिनां वश्या भवत यतस्तदेव प्रभवे रोचते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 হে যোষিতঃ, যূযং স্ৱামিনাং ৱশ্যা ভৱত যতস্তদেৱ প্ৰভৱে ৰোচতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 হে যোষিতঃ, যূযং স্ৱামিনাং ৱশ্যা ভৱত যতস্তদেৱ প্রভৱে রোচতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဟေ ယောၐိတး, ယူယံ သွာမိနာံ ဝၑျာ ဘဝတ ယတသ္တဒေဝ ပြဘဝေ ရောစတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 hE yOSitaH, yUyaM svAminAM vazyA bhavata yatastadEva prabhavE rOcatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 હે યોષિતઃ, યૂયં સ્વામિનાં વશ્યા ભવત યતસ્તદેવ પ્રભવે રોચતે|

Ver Capítulo Copiar




कुलुस्सियों 3:18
12 Referencias Cruzadas  

ततः पितरोन्यप्रेरिताश्च प्रत्यवदन् मानुषस्याज्ञाग्रहणाद् ईश्वरस्याज्ञाग्रहणम् अस्माकमुचितम्।


एकैकस्य पुरुषस्योत्तमाङ्गस्वरूपः ख्रीष्टः, योषितश्चोत्तमाङ्गस्वरूपः पुमान्, ख्रीष्टस्य चोत्तमाङ्गस्वरूप ईश्वरः।


अपरञ्च युष्माकं वनिताः समितिषु तूष्णीम्भूतास्तिष्ठन्तु यतः शास्त्रलिखितेन विधिना ताः कथाप्रचारणात् निवारितास्ताभि र्निघ्राभि र्भवितव्यं।


हे योषितः, यूयं यथा प्रभोस्तथा स्वस्वस्वामिनो वशङ्गता भवत।


किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं।


दीप्ते र्यत् फलं तत् सर्व्वविधहितैषितायां धर्म्मे सत्यालापे च प्रकाशते।


नार्य्याः शिक्षादानं पुरुषायाज्ञादानं वाहं नानुजानामि तया निर्व्विरोेधत्वम् आचरितव्यं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos