Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 2:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 आचरन्तो यूयं कुतः संसारे जीवन्त इव भवथ?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 আচৰন্তো যূযং কুতঃ সংসাৰে জীৱন্ত ইৱ ভৱথ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 আচরন্তো যূযং কুতঃ সংসারে জীৱন্ত ইৱ ভৱথ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အာစရန္တော ယူယံ ကုတး သံသာရေ ဇီဝန္တ ဣဝ ဘဝထ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 AcarantO yUyaM kutaH saMsArE jIvanta iva bhavatha?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 આચરન્તો યૂયં કુતઃ સંસારે જીવન્ત ઇવ ભવથ?

Ver Capítulo Copiar




कुलुस्सियों 2:22
12 Referencias Cruzadas  

क्षयणीयभक्ष्यार्थं मा श्रामिष्ट किन्त्वन्तायुर्भक्ष्यार्थं श्राम्यत, तस्मात् तादृशं भक्ष्यं मनुजपुत्रो युष्माभ्यं दास्यति; तस्मिन् तात ईश्वरः प्रमाणं प्रादात्।


उदराय भक्ष्याणि भक्ष्येभ्यश्चोदरं, किन्तु भक्ष्योदरे ईश्वरेण नाशयिष्येते; अपरं देहो न व्यभिचाराय किन्तु प्रभवे प्रभुश्च देहाय।


तानि मा स्पृश मा भुंक्ष्व मा गृहाणेति मानवैरादिष्टान् शिक्षितांश्च विधीन्


र्यिहूदीयोपाख्यानेषु सत्यमतभ्रष्टानां मानवानाम् आज्ञासु च मनांसि न निवेशयेयुस्तथादिश।


किन्तु ये बुद्धिहीनाः प्रकृता जन्तवो धर्त्तव्यतायै विनाश्यतायै च जायन्ते तत्सदृशा इमे यन्न बुध्यन्ते तत् निन्दन्तः स्वकीयविनाश्यतया विनंक्ष्यन्ति स्वीयाधर्म्मस्य फलं प्राप्स्यन्ति च।


अपरं त्वया दृष्टा योषित् सा महानगरी या पृथिव्या राज्ञाम् उपरि राजत्वं कुरुते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos