Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 1:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 वयं यद् दिनम् आरभ्य तां वार्त्तां श्रुतवन्तस्तदारभ्य निरन्तरं युष्माकं कृते प्रार्थनां कुर्म्मः फलतो यूयं यत् पूर्णाभ्याम् आत्मिकज्ञानवुद्धिभ्याम् ईश्वरस्याभितमं सम्पूर्णरूपेणावगच्छेत,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ৱযং যদ্ দিনম্ আৰভ্য তাং ৱাৰ্ত্তাং শ্ৰুতৱন্তস্তদাৰভ্য নিৰন্তৰং যুষ্মাকং কৃতে প্ৰাৰ্থনাং কুৰ্ম্মঃ ফলতো যূযং যৎ পূৰ্ণাভ্যাম্ আত্মিকজ্ঞানৱুদ্ধিভ্যাম্ ঈশ্ৱৰস্যাভিতমং সম্পূৰ্ণৰূপেণাৱগচ্ছেত,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ৱযং যদ্ দিনম্ আরভ্য তাং ৱার্ত্তাং শ্রুতৱন্তস্তদারভ্য নিরন্তরং যুষ্মাকং কৃতে প্রার্থনাং কুর্ম্মঃ ফলতো যূযং যৎ পূর্ণাভ্যাম্ আত্মিকজ্ঞানৱুদ্ধিভ্যাম্ ঈশ্ৱরস্যাভিতমং সম্পূর্ণরূপেণাৱগচ্ছেত,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဝယံ ယဒ် ဒိနမ် အာရဘျ တာံ ဝါရ္တ္တာံ ၑြုတဝန္တသ္တဒါရဘျ နိရန္တရံ ယုၐ္မာကံ ကၖတေ ပြာရ္ထနာံ ကုရ္မ္မး ဖလတော ယူယံ ယတ် ပူရ္ဏာဘျာမ် အာတ္မိကဇ္ဉာနဝုဒ္ဓိဘျာမ် ဤၑွရသျာဘိတမံ သမ္ပူရ္ဏရူပေဏာဝဂစ္ဆေတ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRtE prArthanAM kurmmaH phalatO yUyaM yat pUrNAbhyAm AtmikajnjAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpENAvagacchEta,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 વયં યદ્ દિનમ્ આરભ્ય તાં વાર્ત્તાં શ્રુતવન્તસ્તદારભ્ય નિરન્તરં યુષ્માકં કૃતે પ્રાર્થનાં કુર્મ્મઃ ફલતો યૂયં યત્ પૂર્ણાભ્યામ્ આત્મિકજ્ઞાનવુદ્ધિભ્યામ્ ઈશ્વરસ્યાભિતમં સમ્પૂર્ણરૂપેણાવગચ્છેત,

Ver Capítulo Copiar




कुलुस्सियों 1:9
35 Referencias Cruzadas  

यो जनो निदेशं तस्य ग्रहीष्यति ममोपदेशो मत्तो भवति किम् ईश्वराद् भवति स गनस्तज्ज्ञातुं शक्ष्यति।


किन्तुं पितरस्य कारास्थितिकारणात् मण्डल्या लोका अविश्रामम् ईश्वरस्य समीपे प्रार्थयन्त।


अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।


ख्रीष्टसम्बन्धीयं साक्ष्यं युष्माकं मध्ये येन प्रकारेण सप्रमाणम् अभवत्


तस्य य ईदृशोऽनुग्रहनिधिस्तस्मात् सोऽस्मभ्यं सर्व्वविधं ज्ञानं बुद्धिञ्च बाहुल्यरूपेण वितरितवान्।


प्रभवे यद् रोचते तत् परीक्षध्वं।


तस्माद् यूयम् अज्ञाना न भवत किन्तु प्रभोरभिमतं किं तदवगता भवत।


दृष्टिगोचरीयपरिचर्य्यया मानुषेभ्यो रोचितुं मा यतध्वं किन्तु ख्रीष्टस्य दासा इव निविष्टमनोभिरीश्चरस्येच्छां साधयत।


यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद्


सा यद्वत् कृस्नं जगद् अभिगच्छति तद्वद् युष्मान् अप्यभ्यगमत्, यूयञ्च यद् दिनम् आरभ्येश्वरस्यानुग्रहस्य वार्त्तां श्रुत्वा सत्यरूपेण ज्ञातवन्तस्तदारभ्य युष्माकं मध्येऽपि फलति वर्द्धते च।


ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।


ख्रीष्टस्य दासो यो युष्मद्देशीय इपफ्राः स युष्मान् नमस्कारं ज्ञापयति यूयञ्चेश्वरस्य सर्व्वस्मिन् मनोऽभिलाषे यत् सिद्धाः पूर्णाश्च भवेत तदर्थं स नित्यं प्रार्थनया युष्माकं कृते यतते।


यूयं समयं बहुमूल्यं ज्ञात्वा बहिःस्थान् लोकान् प्रति ज्ञानाचारं कुरुध्वं।


अस्माकं तातस्येश्वरस्य साक्षात् प्रभौ यीशुख्रीष्टे युष्माकं विश्वासेन यत् कार्य्यं प्रेम्ना यः परिश्रमः प्रत्याशया च या तितिक्षा जायते


निरन्तरं प्रार्थनां कुरुध्वं।


अतोऽस्माकम् ईश्वरो युष्मान् तस्याह्वानस्य योग्यान् करोतु सौजन्यस्य शुभफलं विश्वासस्य गुणञ्च पराक्रमेण साधयत्विति प्रार्थनास्माभिः सर्व्वदा युष्मन्निमित्तं क्रियते,


प्रभुं यीशुं प्रति सर्व्वान् पवित्रलोकान् प्रति च तव प्रेमविश्वासयो र्वृत्तान्तं निशम्याहं


अस्मासु यद्यत् सौजन्यं विद्यते तत् सर्व्वं ख्रीष्टं यीशुं यत् प्रति भवतीति ज्ञानाय तव विश्वासमूलिका दानशीलता यत् सफला भवेत् तदहम् इच्छामि।


यतो यूयं येनेश्वरस्येच्छां पालयित्वा प्रतिज्ञायाः फलं लभध्वं तदर्थं युष्माभि र्धैर्य्यावलम्बनं कर्त्तव्यं।


निजाभिमतसाधनाय सर्व्वस्मिन् सत्कर्म्मणि युष्मान् सिद्धान् करोतु, तस्य दृष्टौ च यद्यत् तुष्टिजनकं तदेव युष्माकं मध्ये यीशुना ख्रीष्टेन साधयतु। तस्मै महिमा सर्व्वदा भूयात्। आमेन्।


युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।


किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।


इत्थं निर्ब्बोधमानुषाणाम् अज्ञानत्वं यत् सदाचारिभि र्युष्माभि र्निरुत्तरीक्रियते तद् ईश्वरस्याभिमतं।


इतिभावेन यूयमपि सुसज्जीभूय देहवासस्यावशिष्टं समयं पुनर्मानवानाम् इच्छासाधनार्थं नहि किन्त्वीश्वरस्येच्छासाधनार्थं यापयत।


संसारस्तदीयाभिलाषश्च व्यत्येति किन्तु य ईश्वरस्येष्टं करोति सो ऽनन्तकालं यावत् तिष्ठति।


अपरम् ईश्वरस्य पुत्र आगतवान् वयञ्च यया तस्य सत्यमयस्य ज्ञानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये ऽर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो ऽनन्तजीवनस्वरूपश्चास्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos