Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 9:38 - सत्यवेदः। Sanskrit NT in Devanagari

38 लोद्नगरं याफोनगरस्य समीपस्थं तस्मात्तत्र पितर आस्ते, इति वार्त्तां श्रुत्वा तूर्णं तस्यागमनार्थं तस्मिन् विनयमुक्त्वा शिष्यगणो द्वौ मनुजौ प्रेषितवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 লোদ্নগৰং যাফোনগৰস্য সমীপস্থং তস্মাত্তত্ৰ পিতৰ আস্তে, ইতি ৱাৰ্ত্তাং শ্ৰুৎৱা তূৰ্ণং তস্যাগমনাৰ্থং তস্মিন্ ৱিনযমুক্ত্ৱা শিষ্যগণো দ্ৱৌ মনুজৌ প্ৰেষিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 লোদ্নগরং যাফোনগরস্য সমীপস্থং তস্মাত্তত্র পিতর আস্তে, ইতি ৱার্ত্তাং শ্রুৎৱা তূর্ণং তস্যাগমনার্থং তস্মিন্ ৱিনযমুক্ত্ৱা শিষ্যগণো দ্ৱৌ মনুজৌ প্রেষিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 လောဒ္နဂရံ ယာဖောနဂရသျ သမီပသ္ထံ တသ္မာတ္တတြ ပိတရ အာသ္တေ, ဣတိ ဝါရ္တ္တာံ ၑြုတွာ တူရ္ဏံ တသျာဂမနာရ္ထံ တသ္မိန် ဝိနယမုက္တွာ ၑိၐျဂဏော ဒွေါ် မနုဇော် ပြေၐိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 lOdnagaraM yAphOnagarasya samIpasthaM tasmAttatra pitara AstE, iti vArttAM zrutvA tUrNaM tasyAgamanArthaM tasmin vinayamuktvA ziSyagaNO dvau manujau prESitavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 લોદ્નગરં યાફોનગરસ્ય સમીપસ્થં તસ્માત્તત્ર પિતર આસ્તે, ઇતિ વાર્ત્તાં શ્રુત્વા તૂર્ણં તસ્યાગમનાર્થં તસ્મિન્ વિનયમુક્ત્વા શિષ્યગણો દ્વૌ મનુજૌ પ્રેષિતવાન્|

Ver Capítulo Copiar




प्रेरिता 9:38
15 Referencias Cruzadas  

इदानीं याफोनगरं प्रति लोकान् प्रेष्य समुद्रतीरे शिमोन्नाम्नश्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तम् आह्वायय;


सकलमेतं वृत्तान्तं विज्ञाप्य याफोनगरं तान् प्राहिणोत्।


सोस्माकं निकटे कथामेताम् अकथयत् एकदा दूत एकः प्रत्यक्षीभूय मम गृहमध्ये तिष्टन् मामित्याज्ञापितवान्, याफोनगरं प्रति लोकान् प्रहित्य पितरनाम्ना विख्यातं शिमोनम् आहूयय;


ततस्तौ मण्डलीस्थलोकैः सभां कृत्वा संवत्सरमेकं यावद् बहुलोकान् उपादिशतां; तस्मिन् आन्तियखियानगरे शिष्याः प्रथमं ख्रीष्टीयनाम्ना विख्याता अभवन्।


याफोनगर एकदाहं प्रार्थयमानो मूर्च्छितः सन् दर्शनेन चतुर्षु कोणेषु लम्बनमानं वृहद्वस्त्रमिव पात्रमेकम् आकाशदवरुह्य मन्निकटम् आगच्छद् अपश्यम्।


ततः परं शौलः शिष्यैः सह कतिपयदिवसान् तस्मिन् दम्मेषकनगरे स्थित्वाऽविलम्बं


ततः परं पितरः स्थाने स्थाने भ्रमित्वा शेषे लोद्नगरनिवासिपवित्रलोकानां समीपे स्थितवान्।


अपरञ्च भिक्षादानादिषु नानक्रियासु नित्यं प्रवृत्ता या याफोनगरनिवासिनी टाबिथानामा शिष्या यां दर्क्कां अर्थाद् हरिणीमयुक्त्वा आह्वयन् सा नारी


एषा कथा समस्तयाफोनगरं व्याप्ता तस्माद् अनेके लोकाः प्रभौ व्यश्वसन्।


अपरञ्च पितरस्तद्याफोनगरीयस्य कस्यचित् शिमोन्नाम्नश्चर्म्मकारस्य गृहे बहुदिनानि न्यवसत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos