Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 9:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 ततः शौलस्तैः सह यिरूशालमि कालं यापयन् निर्भयं प्रभो र्यीशो र्नाम प्राचारयत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ততঃ শৌলস্তৈঃ সহ যিৰূশালমি কালং যাপযন্ নিৰ্ভযং প্ৰভো ৰ্যীশো ৰ্নাম প্ৰাচাৰযৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ততঃ শৌলস্তৈঃ সহ যিরূশালমি কালং যাপযন্ নির্ভযং প্রভো র্যীশো র্নাম প্রাচারযৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတး ၑော်လသ္တဲး သဟ ယိရူၑာလမိ ကာလံ ယာပယန် နိရ္ဘယံ ပြဘော ရျီၑော ရ္နာမ ပြာစာရယတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tataH zaulastaiH saha yirUzAlami kAlaM yApayan nirbhayaM prabhO ryIzO rnAma prAcArayat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 તતઃ શૌલસ્તૈઃ સહ યિરૂશાલમિ કાલં યાપયન્ નિર્ભયં પ્રભો ર્યીશો ર્નામ પ્રાચારયત્|

Ver Capítulo Copiar




प्रेरिता 9:28
10 Referencias Cruzadas  

अहमेव द्वारस्वरूपः, मया यः कश्चित प्रविशति स रक्षां प्राप्स्यति तथा बहिरन्तश्च गमनागमने कृत्वा चरणस्थानं प्राप्स्यति।


अतो योहनो मज्जनम् आरभ्यास्माकं समीपात् प्रभो र्यीशोः स्वर्गारोहणदिनं यावत् सोस्माकं मध्ये यावन्ति दिनानि यापितवान्


तदा पितरयोहनोरेतादृशीम् अक्षेभतां दृष्ट्वा तावविद्वांसौ नीचलोकाविति बुद्ध्वा आश्चर्य्यम् अमन्यन्त तौ च यीशोः सङ्गिनौ जाताविति ज्ञातुम् अशक्नुवन्।


हे परमेश्वर अधुना तेषां तर्जनं गर्जनञ्च शृणु;


तस्माद् अन्यदेशीयलोकैः सार्द्धं विवादस्योपस्थितत्वात् ते तं हन्तुम् अचेष्टन्त।


ततः परं वर्षत्रये व्यतीतेऽहं पितरं सम्भाषितुं यिरूशालमं गत्वा पञ्चदशदिनानि तेन सार्द्धम् अतिष्ठं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos